SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ सो तीए अप्पणो विण्णाणं दरिसिउकामो असोगवणियं नेइ, भूमीगएण अंबगपिंडी पाडिया, कंडपुंखे अण्णोणं लायंतेण हत्थब्भासं आणेत्ता अद्धचंदेण छिन्ना गहिया, तहवि न तूसइ, भणइ-किं सिक्खियस्स दुकरं ?, सा भणइ-पेच्छ ममंति, सिद्धत्थगरासिंमि नच्चिया सूईणं अग्गयेमि य, सो आउट्टो, सा भणइ-'न दुक्कर तोडिय अंबलुंबिया न दुक्कर नच्चिउ सिक्खियाए । तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवर्णमि वुच्छो ॥१॥ तीए सोवि सावओ कओ। तमि य काले बारवरिसिओ दुक्कालो जाओ, संजयाइ तओ समुद्दतीरे अच्छित्ता पुणरवि पाडलिपुत्ते मिलिया, तेसिं अण्णस्स उद्देसो अण्णस्स खंडं एवं संघातंतेहिं एक्कारस अंगाणि संघाइयाणि, दिठिवाओ नत्थि, नेपालवत्तिणीए य भद्दबाहू अच्छंति चोदसपुबी, तेर्सि संघेण संघाडओ पट्टविओ दिठिवायं वाएहित्ति, गंतूण निवेइयं संघकजं, ते भणंति-दुक्कालनिमित्तं महापाणं न पविठोमि, इयाणि पविठ्ठो, तो ण जाइ वायणं दाउं, पडिणियत्तेहिं संघस्स अक्खायं, तेहिं स तस्यायात्मनो विज्ञानं दर्शयितुकामोऽशोकवनिका नयति, भूमिगतेनानपिण्डी पातिता, बाणपृष्ठेऽन्योऽन्यं लाता हस्तेनानीयाधचन्द्रेण छित्त्वा गृहीता, तथापि न तुष्यति, भणति-किं शिक्षितस्य दुष्करं , सा भणति-पश्य ममेति, सिद्धार्थ कराशी नर्तिता सूचीनां चाने, स आवर्जितः, सा भणति-न दुष्करं | ॐ बोटितायामानपिण्ड्यां न दुष्करं सर्षपनर्त्तने(शिक्षितायाः)। तदुष्करं तच्च महानुभावं यत्स मुनिः प्रमदावने उषितः ॥१॥ तया सोऽपि श्रावकः कृतः । तस्मिंश्च काले द्वादशवार्षिको दुष्कालो जातः, संयतादिकाः ततः समुद्रतीरे स्थात्वा पुनरपि पाटलिपुत्रे मिलिताः, तेपामम्पस्योदेशोऽन्यख खण्डमेवं संघातयझिरेकादशा. आनि संघातितानि, दृष्टिवादो नास्ति, नेपालदेशे च भगवाहवस्तिष्ठन्ति चतुर्दशपूर्वधराः, तेषां सङ्घन संघाटकः प्रेषितो दृष्टिवादं वाचयेति, गत्वा निवेदित संघकार्य, ते भणन्ति-दुष्काकनिमित्तं महाप्राणं न प्रविष्टोऽस्मि, इदानीं प्रविष्टस्ततो न वाचनां दातुं समर्थः, प्रतिनिवृत्तैः संघायाख्यातं,
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy