________________
आवश्यक हारिभद्रीया
४ प्रतिक्रमणाध्य. योगसं० ५ शिक्षायां | कल्पकवंशे स्थूलभद्र
दीक्षा
नेच्छइ, भणइ-जइ नवरि किंचि देसि, किं देमि ?, सयसहस्सं, सो मग्गिउमारद्धो, नेपालविसए सावगो राया, जो तहिं जाइ तस्स सयसहस्समोलं कंबलं देइ, सो तं गओ, दिन्नो रायाणएण, एइ, एगत्थ चोरोहिं पंथो बद्धो, सउणो वासइसयसहस्सं एइ, सो चोरसेणावई जाणइ, नवरं एजंतं संजयं पेच्छइ, वोलीणो, पुणोवि वासइ-सयसहस्सं गयं, तेण सेणावइणा गंतूण पलोइओ, भणइ-अत्थि कंबलो गणियाए नेमि, मुक्को, गओ, तीसे दिन्नो, ताए चंदणियाए छूढो, सो वारेइ-मा विणासेहि, सा भणइ-तुमं एयं सोयसि अप्पयं न सोयसि, तुमंपि एरिसो चेव होहिसि, उवसामिओ, लद्धा बुद्धी, इच्छामित्ति मिच्छामिदुकडं, गओ, पुणोवि आलोएत्ता विहरइ, आयरिएण भणियं-एवं अइदुकरदुक्करकारगो थूलभद्दो, पुवपरिचिया असाविया य थूलभद्देण अहियासिया य, इयाणिं सड्डा तुमे अदिढदोसा पत्थियत्ति उवालद्धो, एवं ते विहरंति, एवं सा गणिया रहियस्स दिण्णा नंदेण, थूलभद्दसामिणो अभिक्खणं गुणगहणं करेइ, न तहा उवचरइ,
नेच्छति, भणति-यदि परं किञ्चिद्ददासि, किं ददामि ?, शतसहस्रं, स मार्गितुमारब्धः, नेपालविषये श्रावको राजा, यः तत्र याति तस्मै शतसहस्रमूल्यं | कम्बलं ददाति, स तं गतः, दत्तो राज्ञा, आयाति, एकत्र चौरैः स्थानं बद्धं, शकुनो रटति-शतसहस्रमायाति, स चौरसेनापतिजानाति, नवरमायान्तं संयतं पश्यति, पश्चाद्गतः, पुनरपि रटति-शतसहस्रं गतं, तेन सेनापतिना गत्वा प्रलोकितः, भणति-अस्ति कम्बलो गणिकायै नयामि, मुक्तो, गतः, तस्यै दत्तः, तया व!गृहे क्षिप्तः, स वारयति-मा विनाशय, सा भणति-स्वमेनं शोचसे आत्मानं न शोचसे, त्वमपीडशो भविष्यसि चैव, उपशान्तः, कब्धा बुद्धिः, इच्छामीतिमे मिथ्यादुष्कृतमिति, गतः, पुनरपि आलोच्य विहरति, आचार्येण भणितं-एवमतिदुष्करदुष्करकारकः स्थूलभद्रः, पूर्वपरिचिता अनाविका च स्थूलभद्रेण अध्यासिता च, इदानीं श्राद्धा स्वयाऽदृष्टदोषा प्रार्थितेति उपालब्धः, एवं ते विहरन्ति, एवं सा गणिका रथिकाय दत्ता नन्देन, स्थूलभद्रस्वामिनोऽभीषण गुणग्रहणं करोति, न तथोपचरति
NEC
९६॥