________________
CASSACRELH
तुठ्ठा परीसहपराजिओ आगओत्ति, भणइ-किं करेमि ?, उजाण घरे ठाणं देहि, दिण्णो, रतिं सवालंकारविहूसिया आगया, चाडुयं पकया, सो मंदरो इव निकंपो न सक्कए खोहेडं, ताहे धम्म पडिसुणइ, साविया जाया, भणइ-जइ रायावसेणं अण्णेण समं वसेज्जा इयरहा बंभचारिणियावयं सा गिण्हइ, ताहे सीहगुहाओ आगओ चत्तारि मासे उववासं काऊण, आयरिएहि ईसित्ति अभुडिओ, भणियं-सागयं दुक्करकारगस्सत्ति ?, एवं सप्पइत्तो कूवफलइत्तोवि, थूलभद्दसामीवि तत्थेव गणियाघरे भिक्खं गेण्हइ, सोवि चउमासेसु पुण्णेसु आगओ, आयरिया संभमेण अब्भुठिया, भणियं| सागयं ते अइदुक्कर २ कारगत्ति ?, ते भणंति तिण्णिवि-पेच्छह आयरिया रागं वहति अमच्चपुत्तोत्ति, बितियवरिसारत्ते | सीहगुहाखमओ गणियाघरं वच्चामि अभिग्गहं गेण्हइ, आयरिया उवउत्ता, वारिओ, अपडिसुणेतो गओ, वसही मग्गिया, दिन्ना, सा सभावेणं उरालियसरीरा विभूसिया अविभूसियावि, धम्म सुणेइ, तीसे सरीरे सो अज्झोववन्नो, ओभासइ, सा
-06-VAM
-23-1
तुष्टा परीषहपराजित आगत इति, भणति-कि करोमि ?, उद्याने गृहे स्थानं देहि, दत्तं, रात्रौ सालकारविभूषिता आगता, चाटु प्रकृता, स मेरुरिव निष्पकम्पो न शक्यते क्षोभयितुं, तदा धर्म शृणोति, श्राविका जाता, भणति-यदि राजवशेनान्येन समं वसामि इतरथा ब्रह्मचारिणीव्रतं सा गृहाति, तदा सिंहगुहाया आगतश्चतुरो मासानुपवासं कृत्वा, आचार्यैरीषदिति अभ्युत्थितः, भणितं-स्वागतं दुष्करकारकस्येति ?, एवं सर्पबिलसस्कः कूपफलकसत्कोऽपि, | स्थूलभद्रोऽपि स्वामी तत्रैव गणिकागृहे भिक्षा गृह्णाति, सोऽपि चतुर्मास्यां पूर्णायामागतः, आचार्याः संभ्रमेणोत्थिताः, भणितं-स्वागतं तेऽतिदुष्करदुष्करकारकस्येति !, ते भणन्ति त्रयोऽपि-पश्यत आचार्या रागं वहन्ति अमात्यपुत्र इति, द्वितीयवर्षाराने सिंहगुहाक्षपको गणिकागृहं नजामीति अभिग्रहं गृह्णाति, आचार्या उपयुक्ताः, वारितोऽप्रतिशृण्वन् गतः, वसतिर्मागिता, दत्ता, सा स्वभावेनोदारशरीरा विभूषिता अविभूषितापि, धर्म शृणोति, तस्याः शरीरे सोऽध्युपपन्नः, याचते, सा