________________
आवश्यक हारिभद्रीया
॥६९५॥
जाओ, एयं सुरं पाएहि, तीए भगिणी भणिया-तुमं मत्तिया एस अमत्तओ जंवा तं वा भणिहिसि, एयंपि पाएहि,
सा४ प्रतिक्रपपाइया, सो नेच्छइ, अलाहि ममं तुमे, ताहे सो तीए अविओगं मग्गंतो चंदप्पभं सुरं पियइ, लोगो जाणाइ खीरंति, मणाध्य कोसाए सिरियस्स कहियं, राया सिरियं भणइ-एरिसो मम हिओ तव पियाऽऽसी, सिरिओ भणइ-सच्चं सामी !, एएण योगसं. मत्तवालएण एवं अम्ह कयं, राया भणइ-किं मजं पियइ ?, पियइ, कहं ?, तो पेच्छइ, सो राउलं गओ, तेणुप्पलं भावियं
५शिक्षायां मणुस्सहत्थे दिण्णं, एयं वररुइस्स दिजाहि, इमाणि अण्णेसिं, सो अत्थाणीए पहाइओ, तं वररुइस्स दिन्नं, तेणुस्सिघियं,
कल्पकवशे भिंगारेण आगयं निच्छुढं, चाउबेजेण पायच्छित्तं से तत्तं तउयं पेज्जाविओ, मओ ।थूलभद्दसामीवि संभूयविजयाणं
स्थूलभद्र
दीक्षा सगासे घोराकारं तवं करेइ, विहरंतो पाटलिपुत्तमागओ, तिणि अणगारा अभिग्गहं गिण्हंति-एगो सीहगुहाए, तं पेच्छंतो सीहो उवसंतो, अण्णो सप्पवसहीए, सोवि दिट्ठीविसो उवसंतो, अण्णो कूवफलए, थूलभद्दो कोसाए घरं, सा
CAREMAMALSOCIALOCAL
जातः, एनं सुरां पायय, तया भगिनी भणिता-स्वं मत्ता एषोऽमत्तो यद्वा तद्वा भणिष्यसि, एनमपि पायय, साप्रपायिता, स नेच्छति, अलं मम स्वयं तदा स तस्या अवियोग मृगयमाणश्चन्द्रप्रभा सुरां पिबति, लोको जानाति-क्षीरमिति, कोशया श्रीयकाय कथितं, राजा श्रीयकं भणति-रशो मम हितस्तव | पिताऽऽसीत्, श्रीयको भणति-सत्यं स्वामिन् ! एतेन पुनर्मद्यपायिना एतदस्माकं कृतं, राजा भणति-किं मयं पिबति ?, पिबति, कथं ?, तर्हि प्रेक्षध्वं, स राजकुलं गतः, तेनोत्पलं भावितं मनुष्यहस्ते दत्तं, एतत् वररुचये दद्याः, इमान्यन्येभ्यः, स आस्थान्यां प्रधावितः, तत् वररुचये दत्तं, तेनाघ्रातं, कलशेनाग तमुद्रीण, चातुर्वेधन प्रायश्चित्ते स तप्तं वपुः पायितः, मृतः । स्थूलभद्स्वाम्यपि संभूतिविजयानां सकाशे घोराकार तपः करोति, विहरन पाटलिपुत्रमागतः, त्रयोऽनगारा अभिग्रहं गृहन्ति-एकः सिंहगुहायां, तं प्रेक्षमाणः सिंह उपशान्तः, अन्यः सर्पवसतौ, सोऽपि दृष्टिविष उपशान्तः, अभ्यः कूपफलके, स्थूलभद्रः कोशाया गृहे, सा.
CAMERICA
॥६९५॥