SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ४प्रतिक्रमणाध्यानशतकं द्रीया आवश्यक कुणओ व पसत्थालंबणस्स पडियारमप्पसावजं । तवसंजमपडियारं च सेवओ धम्ममणियाणं ॥ १२ ॥ हारिभ व्याख्या-कुर्वतो वा, कस्य ?-प्रशस्तं-ज्ञानाद्युपकारकम् आलम्ब्यत इत्यालम्बनं-प्रवृत्तिनिमित्तं शुभमध्यवसानमि त्यर्थः, उक्तं च-काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं ।गणं च णीती अणुसारवेस्सं, सालंबसेवी समुवेइ ॥५८६॥ मोक्खं ॥१॥' इत्यादि, यस्यासौ प्रशस्तालम्बनस्तस्य, किं कुर्वत इत्यत आह-'प्रतीकार' चिकित्सालक्षणं, किंविशिष्टम् ?'अल्पसावद्यम्' अवयं-पापं सहावयेन सावद्यम्, अल्पशब्दोऽभाववचनः स्तोकवचनो वा, अल्पं सावधं यस्मिन्नसावल्प-3 सावधस्तं, धर्म्यमनिदानमेवति योगः, कुतः?-निर्दोषत्वात् , निर्दोषत्वं च वचनप्रामाण्याद्, उक्तं च-गीयस्थो जयणाए कडजोगी कारणमि निदोसो'त्तीत्याद्यागमस्योत्सर्गापवादरूपत्वाद्, अन्यथा परलोकस्य साधयितुमशक्यत्वात्, साधु चैतदिति, तथा 'तपःसंयमप्रतिकारं च सेवमानस्येति तपःसंयमावेव प्रतिकारस्तपःसंयमप्रतिकारः, सांसारिकदुःखानामिति गम्यते, तं च सेवमानस्य, चशब्दात्पूर्वोक्तप्रतिकारं च, किं ?-'धर्म्य' धर्मध्यानमेव भवति, कथं सेवमानस्य ?-'अनि दान मिति क्रियाविशेषणं, देवेन्द्रादिनिदानरहितमित्यर्थः, आह-कृत्स्नकर्मक्षयान्मोक्षो भवत्वितीदमपि निदानमेव, उच्यते, टू सत्यमेतदपि निश्चयतः प्रतिषिद्धमेव, कथं ?-मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तमः । प्रकृत्याऽभ्यासयोगेन, यत उक्तो जिनागमे ॥१॥ इति, तथापि तु भावनायामपरिणतं सत्त्वमङ्गीकृत्य व्यवहारत इदमदुष्टमेव, अनेनैव प्रकारेण तस्य | . करिष्याम्यच्छित्तिमथवाध्येप्ये तपउपधानयोश्चोद्यस्यामि । गणं च नीत्या सारयिष्यामि सालम्ब सेवी समुपैति मोक्षम् ॥ १॥ गीतार्थों यतनया कृतयोगी कारणे निर्दोषः. RASGARCARRORA ॥५८६॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy