SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आलंबणहीणो पुण निवडइ खलिओ अहे दुरुत्तारे । इय निकारणसेवी पडइ भवोहे अगाहमि ॥ ११७३ ॥ ज्याख्या-आलम्बनहीनः पुनर्निपतति स्खलितः, व?-'अहे दुरुत्तारे'त्ति गायां दुरुत्तारायाम्, 'इय' एवं 'निष्कारणसेवी' साधुः पुष्टालम्बनरहित इत्यर्थः, 'पतति भवौघे अगाधे' पतति भवगर्तायामगाधायाम् , अगाधत्वं पुनरस्या दुःखेनोत्तारणसम्भवादिति गाथार्थः ॥११७३॥ गतं सप्रसङ्गं दर्शनद्वारम् , इदानीं 'नियावासे'त्ति अस्यावसरः, अस्य च सम्बन्धो 3 व्याख्यात एव गाथाक्षरगमनिकायां, स एव लेशतः स्मार्यते-इह यथा चरणविकला असहायज्ञानदर्शनपक्षमालम्बन्ति एवं नित्यवासाद्यपि, आह च जे जत्थ जया भग्गा ओगासं ते परं अविंदंता । गंतुं तत्थऽचयंता इमं पहाणंति घोसंति ॥ ११७४॥ | | व्याख्या-'ये' साधवः शीतलविहारिणः 'यत्र' अनित्यवासादौ 'यदा' यस्मिन् काले 'भग्ना' निर्विण्णाः 'अवकाशं' स्थानं ते 'परम्' अन्यत् 'अविंदंत'त्ति अलभमाना गन्तुं 'तत्र' शोभने स्थाने अशक्नुवन्तः किं कुर्वन्ति ?-'इमं पहाणंति घोसन्ति'त्ति यदस्माभिरङ्गीकृतं साम्प्रतं कालमाश्रित्येदमेव प्रधानमित्येवं घोषयन्ति, दिलुतो इत्थ सत्थेणं| जहा कोइ सत्थो पविरलोदगरुक्खच्छायमद्धाणं पवण्णो, तत्थ केइ पुरिसा परिस्संतापविरलासु छायासु जेहिं तेहिं वा पाणिएहिं पडिबद्धा अच्छंति, अण्णे य सद्दाविंति-एह इम चेव पहाणंति, तंमि सत्थे केइ तेर्सि पडिसुणंति, केइ ण दृष्टान्तोऽन सार्थेन यथा कोऽपि सार्थः प्रविरलोदकवृक्षच्छायमध्वानं प्रपन्नः, तन्त्र केचित्पुरुषाः परिश्रान्ताः प्रविरलासु छायासु यस्तैर्वा पानीयैः प्रति| बद्धास्तिष्ठन्ति, अन्यांश्च शब्दयन्ति-भायातेदमेव प्रधान मिति, तस्मिन् साथै केचित्तेषां प्रतिशृण्वन्ति, केचिन्न
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy