SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया तीर्थक ॥५०२॥ स इदानी सम्भवो-तस्यौघतोऽभिधाननिवन्धन-संभवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, २ चतुर्किसर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषबीजाभिधित्सयाऽऽह शतिस्तवा. अभिसंभूआ सासत्ति संभवो तेण वुच्चई भयवं । नामार्थः गभगए जेण अब्भहिया सस्सणिप्फत्ती जाया तेण संभवो॥ इयाणि अभिणंदणो, तस्य सामान्येनाभिधानान्वर्थः|अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः, सर्व एव यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादनायाऽऽह अभिणंदई अभिक्खं सक्को अभिणंदणो तेण ॥ १०८१॥ व्याख्या-पेच्छद्धं ॥ गन्भप्पभिइ अभिक्खणं सक्को अभिणंदियाइओत्ति, तेण से अभिणंदणोत्ति णामं कयं, गाथार्थः |॥ १०८१ ॥ इदानीं सुमतिः, तस्य सामान्येनाभिधाननिबन्धनं शोभना मतिरस्येति सुमतिः, सर्व एव च सुमतयो भग-II वन्त इत्यतो विशेषनिबन्धनाभिधानायाह जणणी सव्वत्थ विणिच्छएसु सुमइत्ति तेण सुमइजिणो। गाहर्छ । जणणी गभगए सवत्थ विणिच्छएसु अईव मइसंपण्णा जाया, दोण्हं सवत्तीणं मयपइयाणं ववहारो छिन्नो, ५०२॥ गर्भगते येनाभ्यधिका शस्य निष्पत्तिर्जाता तेन संभवः । इदानीमभिनन्दनः, २ पश्चार्धं ॥ गर्भाप्रभृतिरभीक्ष्णं शक्रोऽभिनन्दितवानिति, तेन तस्य अभिनन्दन इति नाम कृतं । ३ गाथाधं । जननी गर्भगते सर्वत्र विनिश्चयेषु अतीव मतिसंपन्ना जाता, द्वयोरपि मृतपत्योः सपश्योर्व्यवहारश्छिन्नः,
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy