SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ CROSOCROROSESCOLORSCRICROS4 वाच्यानि, तत्र सामान्यलक्षणमिदं-'वृष उद्वहने' समग्रसंयमभारोद्वहनादू वृषभः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादनायाऽऽह ___ऊरूसु उसभलंछण उसभं सुमिणमि तेण उसभजिणो। | पुंबद्धं । जेण भगवओ दोसुवि उरूसु उसभा उप्पराहुत्ता जेणं च मरुदेवाए भगवईए चोदसण्हं महासुमिणाणं पढमो उसभो सुमिणे दिहोत्ति, तेण तस्स उसभोत्ति णामं कयं, सेसतित्थगराणं मायरो पढम गयं तओ वसहं एवं चोदस, | उसभोत्ति वा वसहोत्ति वा एगई। इयाणिं अजिओ-तस्य सामान्येनाभिधाननिबन्धनं परीपहोपसर्गादिभिर्न जितोऽजितः, सर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषनिवन्धनाभिधित्सयाऽऽह अक्खेसु जेण अजिआ जणणी अजिओ जिणो तम्हा ॥१०८०॥ व्याख्या-पैच्छद्धं । भगवओ अम्मापियरो जूयं रमंति, पढमो राया जिणियाइओ, जाहे भगवंतो आयाया ताहे ण राया, देवी जिणइ, तत्तो अक्खेसु कुमारप्राधान्यात् देवी अजिएति अजिओ से णामं कयंति गाथार्थः॥ १०८०॥ पूर्वाधं । येन भगवतो द्वयोरप्यूरुणीर्वृषभावुपरीभूती येन च मरुदेवया भगवत्या चतुर्दशानां महास्वमानां प्रथमं वृषभो दृष्टः स्वम इति, तेन तस्य वृषभ इति नाम कृतं, शेषतीर्थकराणां मातरः प्रथमं गजं ततो वृषभं एवं चतुर्दश, ऋषभ इति वा वृषभ इति वैकार्थों । इदानीमजितः-१ पश्चाधैं । भगवतो मातापितरौ द्यूतं रमेते, प्रथम राजा जितवान् , यदा भगवन्त आयातास्तदा न राजा, देवी जयति, ततोऽक्षेषु कुमारप्राधान्यात् देवी अजितेति अजितस्तस्य नाम कृतमिति ।
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy