________________
ताओ भणिआओ-मम पुत्तो भविस्सइ सो जोवणत्थो एयस्सऽसोगवरपायवस्स अहे ववहारं तुब्भ छिदिहि, ताव एगा| इयाओ भवह, इयरी भणइ-एवं भवतु, पुत्तमाया णेच्छइ, ववहारो छिजउत्ति भणइ, णाऊण तीए दिण्णो, एवमाईग-15
भगुणेणंति सुमई ॥ इयाणिं पउमप्पहो-तस्य सामान्यतोऽभिधानकारणम्-इह निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभा यस्यासौ पद्मप्रभः, सर्व एव जिना यथोक्तस्वरूपा इत्यतो विशेषकारणमाह
पउमसयणंमि जणणीइ डोहलो तेण पउमाभो ॥१०८२॥ व्याख्या-पंच्छद्धं ॥ गन्भगए देवीए पउमसयणंमि डोहलो जाओ, तं च से देवयाए सज्जियं, पउमवण्णो य भगवं, तेण पउमप्पहोत्ति गाथार्थः ॥ १०८२ ॥ इदानी सुपासो, तस्यौघतो नामान्वर्थः-शोभनानि पार्थान्यस्येति सुपार्श्वः, सर्व | एव च अर्हन्त एवम्भूता इत्यतो विशेषेण नामान्वर्थमभिधित्सुराह
गभगए जं जणणी जाय सुपासा तओ सुपासजिणो। व्याख्या-गब्भगए जणणीए तित्थगराणुभावेण सोभणा पासा जायत्ति, ता सुपासोत्ति । एवं सर्वत्र सामान्याभिधानं
१ ते भणिते-मम पुत्रो भविष्यति स यौवनस्थ एतस्याशोकवरपादपस्याधो व्यवहारं युवयोः छत्स्यति तावदेकत्र भवतं, इतरा भणति-एवं भवतु, पुत्रमाता नेच्छति, व्यवहारश्छिद्यतामिति भणति, ज्ञात्वा तस्यै दत्तः, एवमादिगर्भगुणेनेति सुमतिः । इदानी पद्मप्रभः २ पश्चार्धं ॥ गर्भगते देव्याः पद्मशयने दोहदो जातः, तच्च तस्यै देवतया सजितं, पद्मवर्णश्च भगवान् , तेन पद्मप्रभ इति । इदानी सुपार्श्व:-गर्भगते जनन्यास्तीर्थकरानुभावेन शोभनौ पाश्वी जाताविति, ततः सुपार्श्व इति ।