________________
आवश्यक हारिभया
॥५०३॥
विशेषाभिधानं चाधिकृत्यार्थाभिधानविस्तरो द्रष्टव्यः, इह पुनः सुज्ञानत्वात् ग्रन्थविस्तरभयाच्च नाभिधीयत इति कृतं विस्तरेण, |ईयाणि चंदप्पहो- चन्द्रस्येव प्रभा - ज्योत्स्ना सौम्याऽस्येति चन्द्रप्रभः, तत्थ सबेऽवि तित्थगरा चंद इव सोमलेसा, विसेसो जणणीऍ चंद पियणमि डोहलो तेण चंदाभो ॥। १०८३ ॥
व्याख्या - पच्छद्धं ॥ देवीए चंदपियणंमि डोहलो चंदसरिसवण्णो य भगवं तेण चंदप्पभोत्ति गाथार्थः ॥ १०८३ ॥ इदानीं सुविहित्ति, तत्र शोभनो विधिरस्येति सुविधिः, इह च सर्वत्र कौशल्यं विधिरुच्यते, तत्थ सवेऽवि एरिसा, विसेसो पुण सव्वीस अ कुसला गन्भगए तेण होइ सुविहिजिणो ।
व्याख्या - गाहद्धं ॥ भगवंते गब्भगए सबविहीसु चैव विसेसओ कुसला जणणित्ति जेण तेण सुविहित्ति णामं कथं ॥ इयाणिं सीयलो, तत्र सकलसत्त्वसन्तापकरणविरहादाह्लादजनकत्वाच्च शीतल इति, तत्थ सबेऽवि अरिस्स मित्तस्स वा उवरिं सीयलघरसमाणा, विसेसो उण
fuser दाहो समो गन्भगए सीयलो तेणं ॥ १०८४ ॥
१ इदानीं चन्द्रप्रभः, तत्र सर्वेऽपि तीर्थंकराश्चन्द्र इव सौम्यलेश्याः, विशेषः पश्चार्थं ॥ देव्याश्चन्द्रपाने दोहदः चन्द्रसदृशवर्णश्च भगवान् तेन चन्द्रप्रभः । इदानीं सुविधिरिति तत्र सर्वेऽपि ईदृशाः, विशेषः पुनः - गाथा | भगवति गर्भगते सर्वविधिष्वेव विशेषतः कुशला जननीति येन तेन सुविधिरिति नाम कृतं । इदानीं शीतलः- तत्र सर्वेऽपि अरीणां मित्राणां वोपरि शीतलगृहसमानाः, विशेषः पुनः
२ चतुर्वि शतिस्तवा. तीर्थकृ नामार्थः
॥५०३॥