SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ __ व्याख्या-पच्छद्धं ॥ पिउणो पित्तदाहो पुव्वुप्पण्णो ओसहेहिं ण पउणति, गभगए भगवंते देवीए परामुट्ठस्स8 पउणो, तेण सीयलोत्ति गाथार्थः ॥१०८४॥ इयाणिं सेज्जंसो, तत्र श्रेयान्-समस्तभुवनस्यैव हितकरः, प्राकृतशैल्या छान्दसत्वाच्च श्रेयांस इत्युच्यते, तत्थ सवेऽवि तेलोगस्स सेया, विसेसो उण महरिहसिज्जारुहणंमि डोहलो तेण होइ सिजंसो। व्याख्या-गाहद्धं । तस्स रन्नो परंपरागया सेजा देवतापरिग्गहिता अच्चिजइ, जो तं अल्लियइ तस्स देवया उवसग्गं करेति, गब्भत्थे य देवीए डोहलो उवविठ्ठा अकंता य, आरसिउं देवया अवकंता, तित्थगरनिमित्तं देवया परिक्खिया, देवीए गब्भपहावेण एवं सेयं जायं, तेण से णामं कयं सेजंसोत्ति ॥ इयाणि वसुपुज्जो, तत्र वसूनां पूज्यो वसुपूज्यः, वसवो- देवाः, तत्थ सबेऽवि तित्थगरा इंदाईणं पुजा, विसेसो उण पूएइ वासवो जं अभिक्खणं तेण वसुपुज्जो ॥ १०८५ ॥ व्याख्या-पच्छद्धं ॥ वासवो देवराया, तस्स गन्भगयस्स अभिक्खणं अभिक्खणं जणणीए पूयं करे इ, तेण वासुपुज्जोत्ति, पश्चाध ॥ पितुः पित्तदाहः पूर्वोत्पन्न औषधैर्न प्रगुण्यते, गर्भगते भगवति देव्या परामृष्टः प्रगुणः, तेन शीतल इति । इदानीं श्रेयांसः, तत्र सर्वेऽपि त्रैलोक्यस्य श्रेयस्कराः, विशेषः पुनः गाथार्ध । तस्य राज्ञः परम्परागता शय्या देवतापरिगृहीताऽयंते, यस्तामाकामति तस्य देवतोपसर्ग करोति, गर्भस्खे च४ (भगवति ) देव्या दोहद उपविष्टाऽऽक्रान्ता च, देवताऽऽरस्थापक्रान्ता, तीर्थकरनिमित्तं देवता परीक्षिता, देख्या गर्भप्रभावेणैवं श्रेयो जातं, तेन तस्य नाम कृतं श्रेयांस इति । इदानीं वासुपूज्यः, तत्र सर्वेऽपि तीर्थकरा इन्द्रादीनां पूज्याः, विशेषः पुनः-पश्चार्धं ॥ वासवो देवराजः, तस्य गर्भगतस्याभीक्ष्णमभीक्ष्णं जनन्याः पूजां करोति तेन वासुपूज्य इति,
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy