________________
आवश्यकहारिभद्रीया
२चतुर्विशतिस्तवा. तीर्थकृनामार्थः
॥५०४॥
अहवा वसूणि-रयणाणि वासवो-वेसमणो सो गब्भगए अभिक्खणं अभिक्खणं तं रायकुलं रयणेहिं पूरेइत्ति वासुपुज्जो॥ गाथार्थः॥१०८५ ॥ इयाणिं विमलो, तत्र विगतमलो विमलः, विमलानि वा ज्ञानादीनि यस्य, सामण्णलक्खणं सवेसिंपि विमलाणि णाणदंसणाणि सरीरं च, विसेसलक्खणं
विमलतणुबुद्धि जणणी गन्भगए तेण होइ विमलजिणो। __ व्याख्या-पुबद्धं । गब्भगए मातूए सरीरं बुद्धी य अतीव विमला जाया तेण विमलोत्ति ॥इयाणि अणंतो-तत्रानन्तकर्माशजयादनन्तः, अनन्तानि वा ज्ञानादीन्यस्येति, तत्थ सबेहिपि अर्णता कम्मंसा जिया सबेसि च अणंताणि णाणाईणि, विसेसो पुण
. रयणविचित्तमणंतं दामं सुमिणे तओऽणतो ॥१०८६ ॥ व्याख्या-गाहापच्छद्धं ॥ 'रयणविचित्तं' रयणखचियं 'अणतं' अइमहप्पमाणं दामं सुमिणे जणणीए दिलं, तओ अणंतोत्ति गाथार्थः॥ १०८६ ॥ इयाणिं धम्मो, तत्र दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तत्थ सवेवि एवंविहत्ति, विसेसो पुण
.. अथवा वसूनि-रखानि वासवो-वैश्रमणः स गर्भगतेऽभीक्ष्णमभीक्ष्णं तत् राजकुलं रतैः पूरयतीति वासुपूज्यः । इदानीं विमलः, सामान्यलक्षणं सर्वेषामपि | विमले ज्ञानदर्शने शरीरं च, विशेषलक्षण-पूर्वार्ध । गर्भगते मातुः शरीरं बुद्धिश्चातीव विमला जाता तेन विमल इति । इदानीमनन्तः, तत्र सर्वैरपि अनन्ताः कर्मांशा जिताः सर्वेषां चानन्तानि ज्ञानादीनि, विशेषः पुनः-गाथापश्चाधैं ॥ रत्नविचित्रं-रत्नखचितमनन्तम्-अतिमहत्प्रमाणं दाम स्वमे जनन्या दृष्टं ततोऽनन्त | | इति । इदानीं धर्मः, तत्र सर्वेऽपि एवंविधा इति, विशेषः पुनः
4-RROCESCOREALCCANCE
॥५०४॥