SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ AGUSAPAREC गभगए जं जणणी जाय सुधम्मत्ति तेण धम्मजिणो । ___ व्याख्या-गाहद्धं ॥ गभगए भगवते विसेसओ से जणणी दाणदयाइएहिं अहिगारेहिं जाया सुधम्मत्ति तेण धम्मजिणो भगवं । इयाणिं संती, तत्र शान्तियोगात्तदात्मकत्वात्तत्कर्तृत्वाद्वा शान्तिरिति, इदं सामण्णं, विसेसो पुण जाओ असिवोवसमो गभगए तेण संतिजिणो ॥१०८७॥ व्याख्या-पच्छद्धं ॥ महंतं असिवं आसि, भगवंते गम्भमागए उवसंतति गाथार्थः॥१०८७ ॥ इदानी कुंथू, तत्र कु:-पृथ्वी तस्यां स्थितवानिति कुस्थः, सामण्णं सबेवि एवंविहा, विसेसो पुण थूहं रयणविचित्तं कुंथु सुमिणमि तेण कुंथुजिणो । व्याख्या-गाहद्धं । मणहरे अब्भुण्णए महप्पएसे थूह रयणविचित्तं सुमिणे दर्दु पडिबुद्धा तेण से कुंथुत्ति णामं कयं । इदानीं अरो, तत्र-'सर्वोत्तमे महासत्त्वकुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः॥१॥ तत्थ सक्वेऽवि सव्वुत्तमे कुले विद्धिकरा एव जायंति, विसेसो पुण गाथार्ध । गर्भगते भगवति विशेषतस्तस्य जननी दानदयादिकेष्वधिकारेषु जाता सुधर्मेति तेन धर्मजिनो भगवान् । इदानीं शान्तिः-इदं सामान्य |विशेषः पुनः-पश्चार्धं ॥ महदशिवमासीत्, भगवति गर्भमागत उपशान्तमिति । इदानी कुन्थुः, सामान्यं सर्वेऽप्येवंविधाः, विशेषः पुनः । गाथाधं । मनोहरेभ्युन्नते महाप्रदेशे स्तूपं रत्नविचित्रं स्वप्ने दृष्ट्वा प्रतिबुद्धा तेन तस्य कुन्थुरिति नाम कृतं । इदानीमरः-तत्र सर्वेऽपि सर्वोत्तमे कुले वृद्धि करा एव: जायन्ते, विशेषः पुनः
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy