SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया शतिस्तवा ध्य. जिननामान्वर्थः ॥५०५॥ सुमिणे अरं महरिहं पासइ जणणी अरो तम्हा ॥ १०८८॥ व्याख्या-पच्छद्धं ॥ गब्भगए मायाए सुमिणे सबरयणमओ अइसुंदरो अइप्पमाणो य जम्हा अरओ दिवो तम्हा अरोत्ति से णामं कयंति गाथार्थः॥ १०८८ ॥ इदानीं मल्लित्ति, इह परीपहादिमल्लजयात्प्राकृतशैल्या छान्दसत्वाच्च मल्लिः, |तत्थ सबेहिपि परीसहमल्ल रागदोसा य णिहयत्ति सामण्णं, विसेसो । वरसुरहिमल्लसयणमि डोहलो तेण होइ मल्लिजिणो व्याख्या-(गाहद्धं)गभगए माऊए सबोउगवरसुरहिकुसुममल्लसयणिजे दोहलो जाओ, सो य देवयाए पडिसंमाणिओ| दोहलो, तेण से मल्लित्ति णाम कयं । इदानीं मुणिसुबयोत्ति-तत्र मन्यते जगतस्त्रिकालावस्थामिति मुनिः तथा शोभनानि व्रतान्यस्येति सुव्रतः मुनिश्चासौ सुव्रतश्चेति मुनिसुव्रतः, सबे सुमुणियसबभावा सुवया यत्ति सामण्णं, विसेसो जाया जणणी जं सुव्वयत्ति मुणिसुव्वओ तम्हा ॥१०८९॥ व्याख्या-(पच्छद्धं)गभगएणं माया अईव सुब्बया जायत्ति तेण मुणिसुबओत्तिणाम, गाथार्थः॥१०८९॥इयाणी णमित्ति ५०५॥ १ पश्चाधैं । गर्भगते मात्रा स्वमे सर्वरत्नमयोऽतिसुन्दरोऽतिप्रमाणश्च यस्मादरको दृष्टस्तस्मादर इति तस्य नाम कृतमिति । मल्लिरिति, तत्र सर्वैरपि परीषह-1 मल्ला रागदोषाश्च निहता इति सामान्य विशेष:-(गाथा)गर्भगते मातुः सर्वतुकवरसुरभिकुसुममाल्यशयनीये दोहदो जातः, स च देवतया प्रतिसन्मानीतो दोहदः, तेन तस्य मल्लिरिति नाम कृतं । इदानीं मुनिसुव्रत इति-सर्वे सुमुणितसर्वभावाः सुव्रताश्चेति सामान्यं, विशेष:-(पश्चाधै)। गर्भगते माताऽतीव सुव्रता जातेति तेन मुनिसुव्रत इति नाम । इदानी नमिरिति
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy