________________
4
636440SP
तत्र प्राकृतशैल्या छान्दसत्वाल्लक्षणान्तरसम्भवाच्च परीषहोपसर्गादिनमनान्नमिरिति । तथा चाष्टौ व्याकरणान्यैन्द्रादीनि लोकेऽपि साम्प्रतमभिधानमात्रेण प्रतीतान्येव, अतः कतिपयशब्दविषयलक्षणाभिधानतुच्छे पाणिनिमत एव नाग्रहः कार्य इति, व्यासादिप्रयुक्त शब्दानामपि तेनासिद्धेः, न च ते ततोऽपि शब्दशास्त्रानभिज्ञा इति, कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमःतत्थ सबेहिंवि परीसहोवसग्गा णामिया कसाय(याय)त्ति सामण्णं, विसेसो
पणया पच्चंतनिव्वा दंसियमित्ते जिणंमि तेण नमी। व्याख्या-(गाहद्धं) उल्ललिएहिं पच्चंतपत्थिवेहिं णयरे रोहिज्जमाणे अण्णराईहिं,देवीए कुच्छिए णमी उववण्णो, ताहे देवीए गन्भस्स पुण्णसत्तीचोइयाए अट्टालमारोढुं सद्धा समुप्पण्णा, आरूढा य दिहा परपत्थिवेहिं, गम्भप्पभावेण य पणया सामंतपत्थिवा, तेण से णमित्ति णाम कयं । इदाणी णेमी, तत्र धर्मचक्रस्य नेमिवन्नेमिः, सविधम्मचक्कस्स णेमीभूयत्ति सामण्णं, विसेसो
रिद्वरयणं च नेमि उप्पयमाणं तओ नेमी ॥१०९० ॥ व्याख्या-(पच्छद्धं)गभगए तस्स मायाए रिहरयणामओ महइमहालओ णेमी उप्पयमाणो सुमिणे दिछोत्ति, तेण
तत्र सर्वैरपि परीपहोपसर्गा नामिताः कषायाच इति सामान्यं, विशेषः(गाथा)-दुर्ललितैः प्रत्यन्तपार्थिवैगरे रुध्यमानेऽन्यराजभिः देव्याः कुक्षौ नमिरुत्पन्नः, तदा देश्या गर्भस्य पुण्यशक्तिचोदिताया अट्टालकमारोढुं श्रद्धा समुत्पन्ना, आरूढा च दृष्टा परपार्थिवैः, गर्भप्रभावेण च प्रणताः सामन्तपार्थिवाः, तेन तस्य नमिरिति नाम कृतं । इदानी नेमिः-सर्वेऽपि धर्मचक्रस्य नेमीभूता इति सामान्यं, विशेषः-(पश्चार्धं) गर्भगते तस्य मात्राऽरिष्ठरत्नमयो महातिमहालयो नेमिरुत्पतन् स्वमे दृष्ट इति, तेन
%ARSA%ARASCAM