SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥५०६॥ ADAMROADSAUR से रिहणेमित्ति णामं कयं, गाथार्थः॥१०९० ॥ इदाणी पासोत्ति, तत्र पूर्वोक्तयुक्तिकलापादेव पश्यति सर्वभावानिति 18२ चतुर्विपार्श्वः, पश्यक इति चान्ये, तत्थ सबेऽवि सवभावाणं जाणगा पासगा यत्ति सामण्णं, विसेसो पुण शतिस्तवासप्पं सयणे जणणी तं पासइ तमसि तेण पासजिणो। ध्य.जिनना मान्वर्थः व्याख्या-(गाहर्द्ध) गभगए भगवंते तेलोकबंधवे सत्तसिरं णागं सयणिजे णिविजणे माया से सुविणे दित्ति, तहा अंधकारे सयणिजगयाए गम्भप्पभावेण य एतं सप्पं पासिऊणं रण्णो सयणिजे णिग्गया बाहा चडाविया भणिओ य-एस सप्पो वच्चइ, रण्णा भणियं-कहं जाणसि ?, भणइ-पेच्छामि, दीवएण पलोइओ, दिहो य सप्पो, रण्णा चिंता गम्भस्स एसो अइसयप्पहावो जेण एरिसे तिमिरांधयारे पासइ, तेण पासोत्ति णामं कयं । इदाणी वद्धमाणो, तत्रोत्पत्तेरारभ्य ज्ञानादिभिर्द्धत इति वर्द्धमानः, तत्थ सबेवि णाणाइगुणेहिं बड्डइत्ति, विसेसो वुण वहइ नायकुलंति अ तेण जिणो वद्धमाणुत्ति ॥१०९१ ॥ सस्यारिष्टनेमिरिति नाम कृतं । इदानी पार्श्व इति-तत्र सर्वेऽपि सर्वभावानां ज्ञायकाःपश्यकाश्चेति सामान्य, विशेषः पुनः-(गाथा)गर्भगते भगवति ॥५०६॥ बलोक्यबान्धवे सप्तशिरसं नागं शयनीये मिर्विजने माता रटवती तस्य स्वप्न इति,तथाऽधकारे शयनीयगतमा गर्भप्रभावेण चागच्छन्तं सर्प रष्ट्रा राज्ञः शयनीयानि र्गतो बाहुबटापितो भणितश्च-एष सो ब्रजति, राज्ञा भणित-कथं जानासि !, भणति-पश्यामि, दीपेन प्रलोकितः दृष्टश्च सर्पः, राशचिन्ता-गर्भस्य एषो | ऽतिशयप्रभावो येनेदृशे तिमिरान्धकारे पश्यति, तेव पार्थ इति नाम कृतं । इदानीं वर्धमानः, तत्र सर्वेऽपि ज्ञानाविगुणैर्वर्धन्त इति विशेषः पुनः -सका
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy