________________
यणाए सिक्खाविया-ममंरायाणं संवाहिती अक्खाणयं पुच्छिज्जासि जाहे राया सोउकामो, जा सामिणी राया पवह किंचि ताव अक्खाणयं कहेहि, भणइ, कहेमि, एगस्स धूया, अलंघणिज्जा य जुगवं तिन्नि वरगा आगया, दक्खिण्णणं मातिभातिपितीहि तिण्हवि दिण्णा, जणत्ताओ आगयाओ, सा य रत्तिं अहिणा खइया मया, एगो तीए समं दद्दो, एगो अणसणं बईहो, एगेण देवो आराहिओ, तेण संजीवणो मंतो दिण्णो, उजीवाविया, ते तिण्णिवि उवडिया, कस्स दायवा ?, किं सक्का एक्का दोण्हं तिण्हं वा दाउं ? तो अक्खाहत्ति, भणइ-निदाइया सुवामि, कल्लं कहेहामि, तस्स अक्खाणयस्स कोउहल्लेणं वितियदिवसे तीसे चेव वारो आणत्तो, ताहे सा पुणो पुच्छइ, भणइ-जेण उजियाविया सो पिया, जेण समं | उज्जीवाविया सो भाया, जो अणसणं बइठ्ठो तस्स दायबत्ति, सा भणइ-अण्णं कहेहि, सा भणइ-एगस्स राइणो सुवण्णकारा भूमिधरे मणिरयणकउज्जोया अणिग्गच्छंता अंतेउरस्स आभरणगाणि घडाविजंति, एगो भणइ-का उण वेला वट्टइ ?,
१ चानया शिक्षिता-मां राजानं संवाहयन्ती पृच्छेयंदा राजा स्वपितुकामः, यावरस्वामिनि! राजा प्रवर्त्तते किञ्चित्ताबदाख्यानक कथय, भगति-कथयामि, एकस्य दुहिता, अलकनीयाश्च युगपत्रयो वरका आगताः, दाक्षिण्येन मातृभ्रातृपितृभिस्त्रिभ्योऽपि दत्ता, जनता आगताः, सा च रात्रावहिना दटा मृता, एकस्तया समं दग्धः, एकोऽनशनमुपविष्टः, एकेन देव आराद्धः, तेन संजीवनो मन्त्री दत्तः, उज्जीविता, ते त्रयोऽपि उपस्थिताः, कस्मै दातव्या ?, किं शक्या एका द्वाभ्यां त्रिभ्यो वा दातुं, तदाख्याहि, भणति-निद्राणा स्वपीमि, कल्ये कथयिष्यामि, तस्याख्यानिकस्य कौतूहलेन द्वितीयदिवसे तस्यायेव वारो दत्तः, तदा सा पुनः पृच्छति, भणति-येनोजीविता स पिता, बेन सममुज्जीविता स भ्राता, योऽनशनं प्रविष्टस्तस्मै दातव्येति, सा भणति-अन्यद् कथय, सा भणति-एकस्य | राज्ञः सुवर्णकारा भूमिगृहे मणिरत्नकृतोद्योता अनिर्गच्छन्तोऽन्तःपुरात् आभरणकानि कुर्वन्ति, एको भगति-का पुनर्वेला वर्तते?. *जण्णत्ताओग्रा. + पइट्टो प्र०.
-
Ca