SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आवश्यक- मग्गंतीए तुमंसि लद्धो, राया पुच्छइ-किहत्ति?, सा भणइ-अहं च पिउणो भत्तं आणेमि, एगो य पुरिसो रायमग्गे आसेण ४ प्रतिक्रहारिभ- 8 वेगप्पमुक्केण एइ, ण से विण्णाणं किहवि कंचि मारिजामित्ति, तत्थाहं सएहिं पुण्णेहिं जीविया, एस एगो पाओ, बिइओ | मणा. द्रीया पाओ राया, तेण चित्तकराणं चित्तसभा विरिक्का, तत्थ इक्किक्के कुटुंबे बहुआ चित्तकरा मम पिया इक्कओ, तस्सवि निन्दायांतत्तिओ चेव भागो दिन्नो, तइओ पाओ मम पिया, तेण राउलियं चित्तसभ चित्तंतेण पुरविढत्तं णिवियं, संपइ जो 1५५८॥ चित्रकृ त्सुता ६ वा सो वा आहारो सो य सीयलो केरिसो होइ?, तो आणीए सरीरचिंताए जाइ, राया भणइ-अहं किह चउत्थो पाओ?, |सा भणइ-सबोवि ताव चिंतेइ-कुतो इत्थ आगमो मोराणं?, जइवि ताव आणितिल्लयं होज तोवि ताव दिट्ठीए णिरि-15 क्खिज्जइ, सो भणइ-सच्चयं मुक्खो, राया गओ, पिउणा जिमिए सा घरं गता, रण्णा वरगा पेसिया, तीए पियामाया भणिया-देह ममंति, भण्णइ य अम्हे दरिदाणि किह रण्णो सपरिवारस्स पूर्व काहामो? दबस्स से रण्णाघरं भरियं, दासी SSRSRSRSRSRSRAM ॥५५८॥ मार्गयन्त्या त्वमसि लब्धः, राजा पृच्छति-कथमिति ?, सा भणति-अहं च पित्रे भक्तमानयामि (यन्त्यभूत् तदा) एकश्च पुरुषो राजमार्गेऽश्वेन धावताऽऽयाति (यानभूत् ), न तस्य विज्ञानं कथमपि कञ्चित् मारयिष्यामीति, तत्राहं स्वकैः पुण्यैर्जीविता, एष एकः पादः, द्वितीयः पादो राजा, तेन चित्रकरेभ्यश्चित्रसभा विरिक्ता, तत्रैकैकस्मिन् कुटुम्बे बहुकाचित्रकरा मम पितैकाकी, तसायपि तावानेव भागो दत्तः, तृतीयः पादो मम पिता, तेन राजकुलीनां चित्रसभां चिनयता पूर्वार्जितं निष्टितं, सम्प्रति यो वा स वाऽऽहारः स च शीतलः कीदृशो भवति?, त(य)दाऽऽनीते शरीरचिन्तायै याति, राजा भणति-अहंकथं चतुर्थः पादः, सा भणति-सवोऽपि तावचिन्तयति-कुतोऽनागमो मयूराणां ?, यद्यपि तावदानीतो भवेत् तदापि तावदृष्टया निरीक्ष्यते, स भणति-सत्यं * मूर्खः, राजा गतः, पितरि जिमिते सा गृहं गता, राज्ञा वरकाः प्रेषिताः, तस्याः मातापितरौ भणितौ-दत्तं मह्ममिति; भणितवन्ता-वयं दरिद्राः कथं राज्ञः | सपरिवारस्य पूजां कुर्मः?, द्रव्येण तस्य राज्ञा गृहं भृतं, दासी
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy