________________
आवश्यक- हारिभद्रीया
॥५५९॥
एगो भणइ-रत्ती वट्टइ, सो कह जाणइ ?, जो ण चंदं ण सूरं पिच्छइ, तो अक्खाहि, सा भणइ-णिहाइया, बितियदिणेशप्रतिक्रमकहेइ-सो रत्तिअंधत्तणेण जाणइ, अण्णं अक्खाहित्ति, भणइ-एगो राया तस्स दुवे चोरा उवठिया, तेण मंजुसाए पक्खि-Xणा०६निविऊण समुद्दे छूढा, ते किच्चिरस्सवि उच्छलिया, एगेण दिहा मंजूसा, गहिया, विहाडिया, मणुस्से पेच्छइ, ताहे पुच्छिया- न्दायां चिकइत्थो दिवसो छूढाणं ?, एगो भणइ-चउत्थो दिवसो, सो कहं जाणइ ?, तहेव बीयदिणे कहेइ-तस्स चाउत्थजरो तेण त्रकृत्पुत्र्युजाणेइ, अण्णं कहेइ दो सवत्तिणीओ, एक्काए रयणाणि अस्थि, सा इयरीए ण विस्संभइ मा हरेज्जा, तओऽणाए जत्थ
दाहरण णिक्खमंती पविसंती य पिच्छइ तत्थ घडए छोढूण ठवियाणि, ओलित्तो घडओ, इयरीए विरहं णा हरि रयणाणि तहेव य घडओ ओलित्तो, इयरीए णायं हरियाणित्ति, तो कहं जाणइ, उलित्तए हरिताणित्ति ?, बिइए दिवसे भणइ-सो कायमओ घडओ, तत्थ ताणि पडिभासंति हरिएसु णत्थि, अण्णं कहेहि, भणइ-एगस्स रण्णो चत्तारि पुरिसरयणाणि
१एको भणति-रात्रिर्वतते, स कथं जानाति ? न यश्चन्द्रं न सूर्य प्रेक्षते, तदाख्याहि, सा भणति-निद्रिता, द्वितीय दिवसे कथयति-स राज्यन्धस्वेन जानाति, अन्यदाख्याहीति, भणति-एको राजा तस्मै द्वौ चौरावुपस्थापितौ, तेन मञ्जूषायां प्रक्षिप्य समुद्रे क्षिप्तौ, तौ कियच्चिरेणाप्युच्छलितो, एकेन दृष्टा मञ्जूषा, गृहीता, उद्घाटिता, मनुष्यौ प्रेक्षते, तदा पृष्टौ-कतिथो दिवसः क्षिप्तयोः?, एको भणति-चतुर्थो दिवसः, स कथं जानाति?, तथैव द्वितीयदिने कथयति-तस्य चातुर्थज्वरस्तेन जानाति, अन्यत् कथयति-द्वे सपत्न्यौ, एकस्या रखानि सन्ति, सा इतरस्यै न विश्रम्भति मा हार्षीत् , ततोऽनया यत्र निष्कामन्ती प्रविशन्ती च प्रेक्षते तत्र घटे क्षिप्त्वा स्थापितानि, अवलिप्तो घटकः, इतरयाऽपि रहो ज्ञात्वा हृत्वा रत्नानि तथैव च घटकोऽवलिप्तः, इतरया ज्ञातं हृतानीति, तत् कथं जानाति ? अवलिप्से हृतानीति, द्वितीयदिवसे कथयति-स काचमयो घटकः, तत्र तानि प्रतिभासन्ते एतेषु न सन्ति, अन्यत् कथय-एकस्य राज्ञश्चत्वारि पुरुषरत्नानि. * कहेहि प्र०.
॥५५९॥
4
1-