SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ H तामवत्तं, ते अप्पेणवि वीसरेण उवहणइ, महंतं उस्सुंभरोवणेण उवहणइ, पाभाइयकालग्गहणविही गया, इयाणि पाभाइयपठ्ठवणविही, 'गोसे दर पच्छद्धं, 'गोसित्ति, उदितमादिच्चे, दिसालोयं करेत्ता पठ्ठवेंति, 'दरपट्टविए'त्ति अद्धपदविए जड़ छीतादिणा भग्गं पठ्ठवणं अण्णो दिसालोयं करेत्ता तत्थेव पवेति, एवं ततियवाराए । दिसावलोयकरणे इमं कारणं आइन्न पिसिय महिया पेहित्ता तिन्नि तिन्नि ठाणाई। नववारहए काले हउत्ति पढमाइ न पढंति ॥ १३९९ ॥ ___ व्याख्या-'आइण्णा पिसिय'त्ति आइण्णं-पोग्गलं तं कागमादीहिं आणियं होजा, महिया वा पडिउमारद्धा, एवमाई एगठाणे ततो वारा उवहए हत्थसयबाहिं अण्णं ठाणं गंतुं पेहंति-पडिलेहेंति, पठविंतित्ति वुत्तं भवति, तत्थवि पुवुत्तविहिणा तिन्नि वारा पठ्ठवेंति, एवं वितियठाणेवि असुद्धे तओवि हत्थसयं अन्नं ठाणं गंतु तिन्नि वारा पुवुत्तविहाणेण INGACASSACRECHARGERS तावदव्यक्तं, तदल्पेनापि विस्वरेणोपहन्ति, महान् उदश्रुभररोदनेनोपहन्ति, प्राभातिककालग्रहणविधिर्गतः, इदानीं प्राभातिकप्रस्थापन विधिःउदिते आदित्ये दिगवलोकं कृत्वा प्रस्थापयन्ति, अर्धप्रस्थापिते यदि क्षुतादिना भग्नं प्रस्थापनं अन्यो दिगवलोकं कृत्वा तत्रैव प्रस्थापयति, एवं तृतीयवारायामपि, दिगवलोककरणे इदं पुनः कारणं । आकीर्ण-पुद्गलं तत् काकादिभिरानीतं भवेत् महिका वा पतितुमारब्धा, एवमादिभिरेकस्थाने उपहते त्रीन् वारान् : हस्तशतात् बहिरग्यस्मिन् स्थाने गत्वा प्रतिलेखयन्ति प्रस्थापयन्ति इत्युक्तं भवति, तत्रापि पूर्वोक्तविधिना तिस्रो वाराः प्रस्थापयन्ति, एवं द्वितीयस्थानेयशुद्ध ततोऽपि हस्त शतात्परतोऽन्यस्मिन् स्थाने गत्वा श्रीन वारान पूर्वोक्तविधानेन
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy