________________
आवश्यक- हारिभद्रीया
प्रतिक्रमणाध्य.
॥७५९॥
पगडीओ बंधति हस्सठितियाओ य दीहठितियाओ करेइ मंदाणुभावा य तिवाणुभावाओ करेइ, अप्पपदेसाओ बहुपदेसाओ करेइ । एवंकारी य नियमा दीहकालं संसारं निवत्तेइ । अहवा नाणायारविराहणाए दंसणविराहणा, णाणदसणविराहणाहिं नियमा चरणविराहणा, एवं तिण्ह विराहणाए अमोक्खे, अमोक्खे नियमा संसारो, तम्हा असज्झाइए ण सज्झाइवमिति गाथार्थः॥ १४१५ ॥ असज्झाइयनिजुत्ती कहिया भे धीरपुरिसपन्नत्ता। संजमतवडगाणं निग्गंथाणं महरिसीणं ॥ १४१६ ॥ असज्झाइयनिजुत्तिं जुजंता चरणकरणमाउत्ता । साहू खवेंति कम्मं अणेगभवसंचियमणंतं ॥ १४१७ ।।
असज्झाइयनिजुत्ती समत्ता ॥ व्याख्या-गाथाद्वयं निगदसिद्धं ॥ १४१६-१४१७ ॥ अखाध्यायिकनियुक्तिः समाप्ता ॥
तथा सज्झाए न सज्झाइयं तस्स मिच्छामिदुक्कडं' तथा स्वाध्यायिके-अस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितं । इत्थमाशातनया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति पूर्ववत् । __ एयं सुत्तनिबद्धं अत्थेणऽण्णंपि होति विष्णेयं । तं पुण अव्यामोहत्थमोहओ संपवक्खामि ॥१॥ तेत्तीसाए उवरि |चोत्तीसं बुद्धवयणअतिसेसा । पणतीस वयणअतिसय छत्तीसं उत्तरज्झयणा ॥२॥ एवं जह समवाए जा सयभिसरिक्ख
प्रकृतीनाति इस्वस्थितिकाश्च दीर्घस्थितिकाः करोति मन्दानुभावाश्च तीव्रानुभावाः करोति अल्पप्रदेशाना बहुप्रदेशाग्राः करोति, एवंकारी च | नियमात् दीर्घकालिकं संसारं निवर्तयति, अथवा ज्ञानाचारविराधनायां दर्शनविराधना ज्ञानदर्शनविराधनयोर्नियमाचरणविराधना, एवं त्रयाणां विराधनयाऽमोक्षः, अमोक्षे नियमात् संसारः, तस्मादस्वाध्यायिके न स्वध्येयमिति
॥७५९॥