________________
आवश्यकहारिभ
द्रीया
॥५६०॥
MSRLSSSSSSS
ताणि सुरंगाए णिस्तरियाणि, तस्स दिण्णा, अण्णं कहेहि, साभणइ-एक्काए अविरइयाए पगयं जंतिआए कडगा मग्गिया, ताहे रूवएहिं बंधएण दिन्ना, इयरीए धूयाए आविद्धा, वत्ते पगए ण चेव अलिवेइ, एवं कइवयाणि वरिसाणि गयाणि,
प्रतिक्रमकडइत्तएहिं मग्गिया, सा भणइ-देमित्ति, जाव दारिया महंती भूया ण सक्केति अवणेउं, ताहे ताए कडइत्तिया भणिया
णा०६नि
नन्दायां चिअण्णेवि रूवए देमि, मुयह, ते णिच्छंति, तो किं सक्का हत्था छिंदिउं?, ताहे भणियं-अण्णे एरिसए चेव कडए घडावे
त्रकृद्दारिदेमो, तेऽवि णिच्छन्ति, तेच्चेव दायबा, कहं संठवेयवा?, जहा य दारियाए हत्था ण छिंदिजंति, कहं तेसिमुत्तरं दायचं ?, कोदा० आह-ते भणियबा-अम्हवि जइ ते चेव रूवए देह तो अम्हेवि ते चेव कडए देमो, एरिसाणि अक्खाणगाणि कहेंतीए दिवसे २ राया छम्मासे आणीओ, सवत्तिणीओ से छिद्दाणि मग्गति, सा य चित्तकरदारिया ओवरणं पविसिऊण एक्काणिया चिराणए मणियए चीराणि य पुरओ काउं आप्पाणं जिंदइ-तुमं चित्तयरधूया सिया, एयाणि ते पितिसंतियाणि
ती सुरजया निसृती, तस्मै दत्ता, अन्यत्कथय, सा भणति-एकयाऽविरतिकया प्रकरणं यान्त्या कटकी मागिती, तदा रूप्यकर्बन्धेन दत्ता (लब्धी.)तरस्यात दुहिवाऽऽविद्धौ, वृत्ते प्रकरणे नैव ददाति, एवं कतिपयानि वर्षाणि गतानि, कटकस्वामिभ्यां मार्गितौ, सा भणति-ददामीति, यावहारिका महतीभूता, न शक्येते निष्काशयितुं, तदा तया कटकस्वामिनी भणितौ-अन्यानपि रूप्यकान् ददामि मुञ्चतं, तौ नेच्छतः, तत् किं शक्यौ हस्तौ छेत्तं ? तदा (तया) भणितं| अन्याशी चैव कटकौ कारयित्वा ददामि, तावपि नेच्छतः, तावेव दातव्यौ, कथं संस्थापयितव्यौ ?, यथा च दारिकाया हस्तौ न छियेते, कथं ताभ्यामुत्तर दातव्यं, आह-तौ भणितव्यौ-अस्माकमपि यदि तानेव रूप्यकान् दत्तं तदा वयमपि तावेव कटको दद्मः, ईशान्याख्यानकानि कथयन्त्या दिवसे दिवसे राजा 8 ॥५६०) षण्मासान् मानीतः, सपत्यस्तस्याछिद्राणि मार्गयन्ति, सा च चित्रकरदारिका अपवरके प्रविश्यकाकिनी चिरन्तनानि मणियुक्तानि च चीवराणि पुरतः कृत्वा|ऽऽत्मानं निन्दति-स्वं चित्रकरदुहिताऽऽसीः, एतानि ते पितृसत्कानि
KASSAAPAG
SC