________________
वत्थाणि आभरणाणि य, इमा सिरी रायसिरी, अण्णाओ उदिओदियकुलवंसप्पसूयाओ रायधूयाओ मोत्तुं राया तुम अणु|वत्तइ ता गवं मा काहिसि, एवं दिवसे २ दारं ढक्केउं करेइ, सवित्तीहिं से कहवि णायं, ताओ रायाणं पायपडियाओ|| विण्णविंति-मारिजिहिसि एयाए कम्मणकारियाए, एसा उबरए पविसिउं कम्मणं करेति, रण्णा जोइयं सुयं च, तुढेण से महादेविपट्टो बद्धो, एसा दवणिंदा, भावणिंदाए साहुणा अप्पा शिंदियबो-जीव ! तुमे संसारं हिंडतेणं निरयतिरियगईसुं कहमवि माणुसत्ते सम्मत्तणाणचरित्ताणि लद्धाणि, जेसिं पसाएण सबलोयमाणणिजो पूयणिज्जो य, ता मा गचं काहिसि-जहा अहं बहुस्सुओ उत्तिमचरित्तो वत्ति ६। दवगरिहाए पइमारियाए दिहतो-एगो मरुओ अज्झावओ, तस्स तरुणी महिला, सा बलिवइसदेवं करिती भणइ-अहंकाकाणं बिभेमित्ति, तओ उवज्झायनिउत्ता वट्टा दिवसे २ धणुगेहिं गहिएहिं रक्खंति बलिवइसदेवं करेंतिं, तत्थेगो वट्टो चिंतेइ-ण एस मुद्धा जा कागाण विभेद, असङ्किया एसा, सो तं पडिचरइ, सा
A
MUSALRSESSIONS
LISHA
वखाण्याभरणानि च, इयं श्री राज्यश्रीः, अन्या उदितोदितकुलवंशप्रसूता राजसुता मुक्त्वा राजा वामनुवर्तते तद् गर्व मा कृथाः, एवं दिवसे 15 द्वारं स्थगयित्वा करोति, सपनीभिस्तस्याः तत् कथमपि ज्ञातं, ताराशे पादपतिता विज्ञपयन्ति-मार्यसे एतया कार्मणकारिण्या, एपाऽपवरके प्रविश्य कार्मणं करोति, | राज्ञा रटं श्रुतं च, तुष्टेन तस्या महादेवीपट्टो बद्धः, एषा व्यनिन्दा, भावनिन्दायां साधुनाऽऽरमा निन्दितव्यः-जीव ! त्वया संसारं हिण्डमानेन नरकतिर्य
गतिषु कथमपि मनुष्यत्वे सम्यक्त्वज्ञानचारित्राणि लब्धानि, येषां प्रसादेन सर्वलोकानां माननीयः पूजनीयश्च, तन्मा गर्व कृथाः, यथाऽहं बहुश्रुत उत्तमचारित्रो वेति । द्रव्यगर्हायाँ पतिमारिकाया दृष्टान्तः-एको ब्राह्मणोऽध्यापकः, तस्य तरुणा महेला, सा वैश्वदेवबलि कुर्वती भणति-अहं काकेभ्यो विभेमीति, तत उपाध्यायनियुक्ताइछात्रा दिवसे २ धनुर्भिः गृहीतैः रक्षन्ति वैश्वदेवबलिं कुर्वतीं, तत्रैकश्छात्रश्चिन्तयति-जैषा मुग्धा या काकेभ्यो बिभ्यति, अशङ्कितेषा | स तां प्रतिचरति-सा