SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ४प्रतिकर णा०७१ दौपतिम रिकोदा ॥५६॥ SROSCOSAROSAROKAR ये णम्मताए परकूले पिंडारो, तेण समं संपलग्गिया, अण्णया तं घडएणं णम्मयं तरंती पिंडारसगासं वच्चइ, चोरा य | उत्तरंति, तेसिमेगो सुंसुमारेण गहिओ, सो रडइ, ताए भण्णइ-अच्छि ढोक्केहित्ति, ढोक्किए मुक्को, तीए भणिओ-किं स्थ कुतित्थेण उत्तिण्णा ?, सो खंडिओ तं मुणितो चेव णियत्तो, सा य बितियदिवसे बलिं करेइ, तस्स य वट्टस्स रक्खणवारओ, तेण भण्णइ-'दिया कागाण बीहेसि, रत्तिं तरसि णम्मयं । कुतित्थाणि य जाणासि, अच्छिढोक्कणियाणि य ॥१॥ तीए भण्णइ-किं करेमि ?, तुम्हारिसा मे णिच्छंति, सा तं उवयरइ, भणइ-मम इच्छसुत्ति, सो भणइ-कहं उवज्झायस्स पुरओ ठाइस्संति ?, तीए चिंतियं-मारेमि एवं अज्झावयं तो मे एस भत्ता भविस्सइत्ति मारिओ, पेडियाए छुभेऊण अडवीए उज्झिउमारद्धा, वाणमंतरीए थंभिया, अडवीए भमित्तुमारद्धा, छुहं ण सक्केइ अहियासिउं, तं च से कुणिमं गलति उवरिं, लोगेण हीलिजइ-पइमारिया हिंडइत्ति, तीसे पुणरावत्ती जाया, ताहे सा भणइ-देह अम्मो! पइमारियाए ॥५६॥ १ च नर्मदायाः परकूले पिण्डारस्तेन समं संप्रलमा, अन्यदातां घटकेन नर्मदा तरन्ती पिण्डारसकाशं व्रजति, चौराश्चोत्तरन्ति, तेषामेकः शिशुमारेण गृहीतः, स रटति, तया भण्यते-अक्षिणी छादयेति, छादिते मुक्तः, तया भणित:-किं कुतीर्थेनोत्तीर्णाः?, स छात्रस्तं जानान (तद्रुवन्नेव) एव निवृत्तः, सा च द्वितीय दिवसे बलिं करोति, तस्य च छात्रस्य रक्षणवारकः, तेन भण्यते-दिवा काकेभ्यो बिभेषि रात्री तरसि नर्मदाम् । कुतीर्थानि च जानासि, अक्षिच्छादनानि च ॥१॥ तया| भण्यते-किं करोमि ?, त्वादृशा मां नेच्छन्ति, सा तमुपचरति, भणति-मामिच्छेति, स भणति-कथमुपाध्यायस्य पुरतः स्थास्यामीति?, तया चिन्तितं-मारयाम्ये| नमध्यापकं तदा ममैष भत्ती भविष्यतीति मारितः, पेटिका (मञ्जषा)यां क्षिप्ताऽटव्यामुज्झितुमारब्धा, व्यन्तर्या स्तम्भिता, अटव्यां भ्रमितुमारब्धा, क्षुधं न | शक्कोत्यध्यासितुं, तत्तस्य रुधिर गिलत्युपरि, लोकेन हील्यते-पतिमारिका हिण्डते इति, तस्याः पुनरावृत्तिर्जाता, तदा सा भणति-दत्ताम्बाः! पतिमारिकायै * पंडारो प्र०.
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy