SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ भिक्खंति, एवं बहुकालो गओ, अण्णया साहुणीणं पाएसु पडतीए पडिया पेडिया, पवइया, एव गरहियबं जं दुच्चरियं ७ । इयाणिं सोहीए वत्यागया दोण्णि दिहंता, तत्थ वत्थदितो - रायगिहे सेणिओ राया, तेण खोमजुगलं पिल्लेवेंगस्स समप्पियं, कोमुदियवारो य वट्टइ, तेण दोण्हं भज्जाणं अणुचरंतेण दिण्णं, सेणिओ अभओ य कोमुदीए पच्छण्णं हिंडंति, दिडं, तंबोलेण सितं, आगयाओ, रयगेण अंबाडियाओ, तेण खारेण सोहियाणि, गोसे आणावियाणि, सब्भावं पुच्छिएण कहियं रयएण, एस दबविसोही, एवं साहुणावि अहीणकालमायरियस्स आलोएयबं, तेण विसोही कायद्यत्ति, अगओ जहा णमोकारे, एवं साहुणाऽवि निंदाऽगएण अतिचारविसं ओसारेयवं, एसा विसुद्धी ॥ उक्तान्येकार्थिकानि, साम्प्रतं प्रत्यहं यथा श्रमणेनेयं कर्तव्या, तथा मालाकारदृष्टान्तं चेतसि निधाय प्रतिपादयन्नाह - आलोवणमालुंचन वियडीकरणं च भावसोही य । आलोइयंमि आराहणा अणालोइए भयणा ॥। १२४३ ॥ व्याख्या— अवलोचनम् आलुञ्चनं विकटीकरणं च भावशुद्धिश्च यथेह कश्चिन्निपुणो मालाकारः स्वस्थारामस्य सदा द्विसन्ध्यमवलोकनं करोति, किं कुसुमानि सन्ति । उत नेति दृष्ट्वा तेषामालुञ्चनं करोति, ग्रहणमित्यर्थः, ततो विकटी १ भिक्षामिति, एवं बहु कालो गतः, अन्यदा साध्वीनां पादयोः पतन्याः पतिता पेटा, प्रब्रजिता, गर्हयितव्यं एवं यद्दुश्चरितं । इदानीं शुद्धौ वस्त्रागदौ द्वौ दृष्टान्तौ तत्र वस्त्रदृष्टान्तः- राजगृहे श्रेणिको राजा, तेन क्षौमयुगलं रजकाय समर्पितं, कौमुदीमहश्च वर्त्तते, तेन द्वयोर्भार्यं योरनुचरता दत्तं, श्रेणिकोऽभयश्च कौमुद्यां प्रच्छन्न हिण्डेते, दृष्टं, ताम्बूलेन सिक्तं, भगते, रजकेण निर्भत्सिते, तेन क्षारेण शोधिते, प्रत्यूषे आनायिते, सद्भावः पृष्टेन कथितः रजकेन, एषा द्रव्यविशुद्धिः, एवं साधुनाऽप्यहीनकालमाचार्यांयालोचयितव्यं तेन विशुद्धिः कर्त्तव्येति, अगदो यथा नमस्कारे, एवं साधुनाऽपि निन्दाऽगदेनातिचारविषमपसारथितव्यम् । एषा विशुद्धिः ॥ * रयगस्स प्र०.
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy