SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ डेक्कता यावेण वाउक्कापाम तो दुगुणो बंधी हाती पडिसेहो अत्तजिणदेवो पुत्तो, तसा ARRORIST--53 तत्थ कोहए चेइए पासस्सामी समोसढो, नंदसिरी पवइया, गोवालीए सिस्सिणिया दिण्णा, पुषं उग्गेण विहरिता पच्छा ओसन्ना जाया, हत्थे पाए धोवेइ, जहा दोवती विभासा, वारिजंती उठेऊणं विभत्ताए वसहीते ठिया, तस्स ठाणस्स अणालोइयपडिकंता चुल्लहिमवंते पउमदहे सिरी जाया देवगणिया, एतीए संवरो न कओ, पडिवक्खो सो न कायबो, अण्णे भणंति-हत्थिणियारूवेण वाउक्काएइ, ताहे सेणिएण पुच्छिओ, संवरेत्ति गये २० । इयाणि 'अत्तदोसोवसंहारे'त्ति अत्तदोसोवसंहारो कायबो, जइ किंचि कहामि तो दुगुणो बंधो होहिति, तत्थ उदाहरणगाहा बारवइ अरहमित्ते अणुद्धरी चेव तहय जिणदेवो । रोगस्स य उप्पत्ती पडिसेहो अत्तसंहारो॥१३०८॥ व्याख्या कथानकादवसेया, तच्चेदं बारवतीए अरहमित्तो सेठी, अणुद्धरी भजा, सावयाणि, जिणदेवो पुत्तो, तस्स रोगा उप्पण्णा, न तीरइ तिगिंच्छिउँ, वेजो भणइ-मंसं खाहि, नेच्छइ, सयणपरियणो अम्मापियरो य पुत्तणेहेणाणुजाणंति, निबंधेवि कहं सुचिरं रक्खियं वयं भंजामि, उक्तं च-“वरं प्रवेष्टुं ज्वलित हुताशनं, न चापि भग्नं चिरसश्चितं व्रतम्" तत्र कोष्ठके चैत्ये पार्श्वस्वामी समवसृतः, नन्दश्रीः प्रव्रजिता, गोपाल्यै शिष्या दत्ता, पूर्वमुत्रेण विहृत्य पश्चांदवसन्ना जाता, हस्ती पादौ प्रक्षालयति, यथा द्रौपदी विभाषा, वार्यमाणोत्थाय विभक्तायां वसतौ स्थिता, तस्य स्थानस्यानालोचितप्रतिक्रान्ता क्षुलकहिमवति परदे श्रीर्जाता देवगणिका, पुतथा संवरो न कृतः, प्रतिपक्षः स न कर्त्तव्यः, अन्ये भणन्ति-हस्तिनीरूपेण वातमुद्रिरति, (रावान् करोति ), तदा श्रेणिकेन पृष्टः, संवर इति गतं, इदानीमात्मदोषोपसंहारेति आत्मदोषोपसंहारः कर्तव्यः, यदि किञ्चित् करिष्यामि तहि द्विगुणो बन्धो भविष्यतीति, तत्रोदाहरणगाथा-द्वारवत्या अहमित्रः श्रेष्ठी, अनुवरी भायाँ, श्रावकी, जिनदेवः पुत्रः, तस्स रोगा उत्पन्नाः, न शक्यन्ते चिकित्सितुं, वैद्यो भणति-मांसं सादय, नेच्छति, स्वजनपरिजनो मातापितरौ च पुत्रस्नेहेनानुजानन्ति, निर्बन्धेऽपि कथं सुचिरं रक्षितं व्रतं भनज्मि,
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy