SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ आवश्यक- है अत्तदोसोवसंहारो कओ, मरामित्ति सबं सावजं पञ्चक्खायं, कहवि कम्मक्खओवसमेणं पउणो, तहावि पञ्चक्खायं चेव, ४ प्रतिक्रहारिभ पवजं कयाइओ, सुहज्झवसाणस्स णाणमुप्पण्णं जाव सिद्धो। अत्तदोसोवसंहारोत्ति गयं,२१ । इयाणिं सबकामविरत्तयत्ति, मणाध्य० द्रीया हसबकामेसु विरंचियवं, तत्रोदाहरणगाथा | योगसं० उज्जेणिदेवलासुय अणुरत्ता लोयणा य पउमरहो । संगयओ मणुमइया असियगिरी अद्धसंकासा ॥१३०९॥ २१आत्मदो ॥७१४॥ पोप जिनदे__ व्याख्या कथानकादवसेया, तच्चेदं-उज्जेणीए नयरीए देवलासुओ राया, तस्स भज्जा अणुरत्ता लोयणा नाम, अन्नया वो०२२सर्व सो राया सेज्जाए अच्छइ, देवी वाले वीयरेइ, पलियं दिलु, भणइ-भट्टारगा ! दूओ आगओ, सो ससंभम भयहरिसाइओ काम० उठिओ, कहिं सो?, पच्छा सा भणइ-धम्मदूओत्ति, सणियं अंगुलीए वेढित्ता उक्खयं, सोवण्णे थाले खोमजुयलेण वेढित्ता | णयरे हिंडाविओ, पच्छा अधिति करेइ-अजाए पलिए अम्ह पुवया पवयंति, अहं पुण न पवइओ, पउमरहं रजे ठवेऊण | पवइओ, देवीवि, संगओ दासो मणुमइया दासी ताणिवि अणुरागेण पवइयाणि, सवाणिवि असियगिरितावसासमं तत्थ | आत्मदोषोपसंहारः कृतः, म्रिय इति सर्व सावयं प्रत्याख्यातं, कथमपि कर्मक्षयोपशमेन प्रगुणः तथापि प्रत्याख्यातमेव, प्रव्रज्यां कृतवान् , शुभाध्य, वसायस्य ज्ञानमुत्पन्नं यावत् सिद्धः । आत्मदोषोपसंहार इति गतं, इदानीं सर्वकामविरक्ततेति, सर्वकाभेषु विरक्तभ्यं, । उज्जयिन्यां नगयों देवलासुतो राजा तस्य भार्याऽनुरक्ता लोचना नानी, अन्यदा स राजा शय्यायां तिष्ठति, देवी बालान् वीणयति (शोधयति), देव्या वाले पलितं दृष्ट, भणति-भट्टारक! दूत ॥७१४॥ आगतः, स ससंभ्रमं भयहर्षवान् उत्थितः, क सः?, पश्चात् सा भणति-धर्मदूत इति, शनैरकुल्या वेष्टयित्वोत्खातं, सौवर्णे स्थाले क्षौमयुगलेन चेष्टयित्वा नगरेर हिण्डितः, पश्चादधतिं करोति-अजाते पलितेऽस्माकं पूर्वजाः प्रानजिषुः, अहं पुनर्न प्रबजितः, पद्मरथं राज्ये स्थापयित्वा प्रव्रजितः, देव्यपि, संगतो दासो मनुमतिका दासी तावप्यनुरागेण प्रबजितौ, सर्वेऽप्यसितगिरितापसाश्रमस्तत्र %C3%AA%CCC
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy