SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ A गयाणि, संगयओ मणुमतिगा य केणइ कालंतरेण उप्पवइयाणि, देवीएवि गब्भो नक्खाओ पुर्व रणो, वहिउमारद्धो, राया अधिति पगओ-अयसो जाओत्ति अहं, तावसओ पच्छन्नं सारवेइ, सुकुमाला देवी वियायंती मया, तीए दारिया जाया, सा अन्नाणं तावसीणं थणयं पियइ, संवड्डिया, ताहे से अद्धसंकासत्ति नामं कयं, सा जोवणत्था जाया, सा पियर अडवीओ आगयं विस्सामेइ, सोतीए जोवणे अज्झोववन्नो, अजं हिज्जो लएमित्ति अच्छइ, अण्णया पहाविओ गिण्हामित्ति उडगकडे आवडिओ, पडिओ चिंतेइ-धिद्धी इहलोए फलं परलोए न नजइ किं होतित्ति संबुद्धो, ओहिनाणं, भणइभवियवं भो खलु सबकामविरत्तेणं अज्झयणं भासइ, धूया विरत्तेण संजतीण दिण्णा, सोवि सिद्धो । एवं सबकामविरजिएण जोगा संगहिया भवंति । सबकामविरत्तयत्ति गर्य २२, इयाणि पच्चक्खाणित्ति, पच्चक्खाणं च दुविह-मूलगुणपच्चक्खाणं उत्तरगुणपच्चक्खाणं च, मूलगुणपञ्चक्खाणे उदाहरणगाहा RUGGEOGRESS १गताः, संगतो मनुमतिका च केनचिरकालान्तरेणोत्प्रनजिती, देव्याऽपि गर्भो नाख्यातः पूर्व राज्ञः, वर्धितुमारब्धः, राजाऽति प्रगतः अयशा जातोऽहं, तापसात् प्रच्छन्न संरक्षति, सुकुमाला देवी प्रजनयन्ती मृता, तस्या दारिका जाता, साऽन्यासां तापसीना स्तनं पिचति, संवर्धिता, तदा तस्या अर्धसंकाशेति नाम कृतं, सा यौवनस्था जाता, सा पितरमटवीत आगतं विनमयति, स तस्या यौवनेऽध्युपपन्नः, अद्य श्वो लास्यामीति तिष्ठति, अन्यदा प्रधावितो गृह्णामीति उटजकाठे | आपतितः, पतितश्चिन्तयति-धिग् घिग इहलोके फलं परलोके न ज्ञायते किं भविष्यतीति संबुद्धः, अवधिज्ञानं, भणति-भवितव्यं भोः खलु सर्वकामविरक्केन अध्ययन भाषते, दुहिता विरक्तेन संयतीभ्यो दत्ता, सोऽपि सिद्धः । एवं सर्वकामविरक्तन योगाः संगृहीता भवन्ति । सर्वकामविरक्ततेति गर्त, इदानीं प्रत्याख्यानमिति, प्रत्याख्यानं च द्विविध-मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं च, मूलगुणप्रत्याख्याने उदाहरणगाथा
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy