SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ४ प्रतिकमणाध्य. योगसं० २३ प्रत्याख्यानं ॥७१५॥ कोडीवरिसचिलाए जिणदेवे रयणपुच्छ कहणा य । साएए सत्तुंजे वीरकहणा य संबोही ॥१३१०॥ व्याख्या कथानकादवसेया, तच्चेदं-साएए सजए राया, जिणदेवो सावगो, सो दिसाजत्ताए गओ कोडीवरिसं, ते मिच्छा, तत्थ चिलाओ राया, तेण तस्स रयणाणि अण्णागारे पोत्ताणि मणी य जाणि तत्थ नत्थि ताणि ढोइयाणि, सो चिलाओ पुच्छइ-अहो रयणाणि रूवियाणि, कहिं एयाणि रयणाणि ?, साहइ-अम्ह रजे, चिंतेइ-जइ नाम संबुझेजा, सो राया भणइ-अहंपि जामि रयणाणि पेच्छामि, तुझं तणगस्स रण्णो बीहेमि, जिणदेवो भणइ-मा बीहेहि, ताहे तस्स रणो लेहं पेसेइ, तेण भणिओ-एउत्ति, आणिओ सावगेण, सामी समोसढो, सेत्तुंजओ निग्गओ सपरिवारो महया इड्डीए, सयणसमूहो निग्गओ, चिलाओ पुच्छइ-जिणदेवो! कहिं जणो जाइ!, सो भणइ-एस सो रयणवाणियओ, भणइ-तो जामो पेच्छामोत्ति, दोवि जणा निग्गया, पेच्छंति सामिस्स छत्ताइछत्तं सीहासणं, विभासा, पुच्छइ-कहं रयणाई, ताहे PEASARASHARAM ॥७१५॥ साकेते शत्रुभयो राजा, जिनदेवः श्रावकः, स दिग्यात्रया गतः कोटीवर्ष, ते म्लेच्छाः, तत्र चिलातो राजा, तेन तस्मै रखानि विचित्राकाराणि वस्त्राणि | | मणयश्च यानि तत्र न सन्ति तानि ढौकितानि, स चिलातः पृच्छति-अहो रत्नानि सुरूपाणि, वैतानि रखानि ?, कथयति-अस्माकं राज्ये, चिन्तयति-यदि नाम | संबुध्येत, स राजा भणति-अहमयायामि रत्नानि प्रेक्षे, पर त्वदीयात् राज्ञो बिभेमि, जिनदेवो भणति-मा भैषीः, तदा तस्मै राजे लेखं ददाति, तेन भणित| आयात्विति, आनीतः श्रावकेण, स्वामी समवसृतः, शत्रुञ्जयो निर्गतः सपरीवारो महत्या ऋङ्या, स्वजनसमूहो निर्गतः, चिलातः पृच्छति-जिनदेव ! क जनो8 | याति ?, स भणति-एष रखवणिक् सः, भणति-तर्हि यावः प्रेक्षावहे, द्वावपि जनौ निर्गतौ, प्रेक्षेते-स्वामिनछत्रातिच्छत्रं सिंहासनं, विभाषा, पृच्छति-कथं रत्नानि ?, तदा C
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy