________________
सामी भावरयणाणि दवरयणाणि य पण्णवेइ, चिलाओ भणइ-मम भावरयणाणि देहित्ति भणिओ रयहरणगोच्छगाइ साहिजंति, पवइओ, एयं मूलगुणपच्चक्खाणं, इयाणिं उत्तरगुणपच्चक्खाणं, तत्रोदाहरणगाहा—
वाणारसी य णयरी अणगारे धम्मघोस धम्मजसे । मासस्स य पारणए गोउलगंगा व अणुकंपा ॥ १३११ ॥
व्याख्या कथानकादवसेया, तच्चेदं - वाणारसीए दुवे अणगारा वासावासं ठिया-धम्मघोसो धम्मजसो य, ते मासं खमणेण अच्छंति, चउत्थपारणाए मा णियावासो होहितित्ति पढमाए सज्झायं बीयाए अत्थपोरिसी तइयाए उग्गाहेत्ता पहाविया, सारइएणं उण्हेणं अज्झाहया तिसाइया गंगं उत्तरंता मणसावि पाणियं न पत्र्थेति, उत्तिण्णा, गंगादेवया आउट्टा, गोउलाणि विउबित्ता सपाणीया गोवग्गा दधिविभासा, ताहे सहावेइ - एह साहू भिक्खं गेण्ह, ते उवउत्ता दहूण ताण रूवं, सा तेहिं पडिसिद्धा पहाविया, पच्छा ताए अणुकंपाए वासवद्दलं विउधियं, भूमी उल्ला, सियलेण वाएण अप्पाइया गार्म
१ स्वामी भावरत्नानि द्रव्यरत्नानि च प्रज्ञापयति, चिलातो भणति-मम भावरत्वान्यर्पयत इति भणितो रजोहरणगोच्छकादि दर्शयन्ति, प्रव्रजितः, एतत् मूलगुणप्रत्याख्यानं, इदानीमुत्तरगुणप्रत्याख्यानं, तत्रोदाहरणगाथा - वाराणस्यां द्वावनगारौ वर्षांवासं स्थितौ धर्मघोषो धर्मयशाश्च, तौ मासक्षपणमासक्षपणेन तिष्ठतः, चतुर्थपारणके मा नित्यवासिनी भूवेति प्रथमायां स्वाध्यायं द्वितीयस्यामर्थ पौरुपीं ( कृत्वा ) तृतीयस्यामुद्रा प्रधावितौ, शारदिके नौष्ण्येनाभ्याहत तृषार्दितौ गङ्गामुत्तरन्तौ मनसाऽपि पानीयं न प्रार्थयतः, उत्तीण, गङ्गादेवताऽऽवर्जिता, गोकुलानि विकुर्व्य सपानीयान् गोवर्गान् दधि विभाषा, तदा शब्दयति-आयातं साधू ! भिक्षां गृह्णीतं, तावुपयुक्तौ दृष्ट्वा तेषां रूपं, सा ताभ्यां प्रतिषिद्धा प्रधाविता, पश्चात् तयाऽनुकम्पया वर्षहर्दलकं विकुर्वितं भूमिरा ( जाता ), शीतलेन वायुनाऽऽप्यायितौ ग्रामं