________________
आवश्यकहारिभद्रीया
॥७१६॥
SAIRAUGURARSASRUSS%
पित्ता, भिक्खं गहियं, एवं उत्तरगुणा न भग्गा । एवं उत्तरगुणपच्चक्खाणं २३, पच्चक्खाणित्ति गयं २३ । इयाणिं विउस्स |
४प्रतिकग्गेत्ति, विउस्सग्गो दुविहो-दवओ भावओ य, तत्थ दवविउस्सग्गे करकंडादओ उदाहरणं, तथाऽऽह भाष्यकार:
मणाध्य करकंड कलिंगसु, पंचालेसु य दुम्मुहो। नमीराया विदेहेसु, गंधारेसु य णग्गती ॥२०५॥ (भा०)॥ योगसं० वसभे य इंदके वलए अंबे य पुप्फिए बोही। करकंडुदुम्मुहस्सा,नमिस्त गंधाररन्नो य ॥२०६॥ (भा०)॥ २३ प्रत्या__ इमीए वक्खाणं-चंपाए दहिवाहणो राया, चेडगधूया पउमावई देवी, तीसे डोहलो-किहऽहं रायनेवत्थेण नेवत्थिया है ख्यानं २४ | उज्जाणकाणणाणि विहरेज्जा, ओलुग्गा, रायापुच्छा, ताहे राया य सा य देवी जयहत्थिमि, राया छत्तं धरेड, गया|ाव्युत्सर्ग क| उज्जाणं, पढमपाउसो य वट्टइ, सो हत्थी सीयलएण मट्टियागंधेण अब्भाहओ वणं संभरिऊण वियट्टो वणाभिमुहो पयाओ,
रकंड्वाद्या; जणो न तरइ ओलग्गिउं, दोवि अडविं पवेसियाणि,राया वडरुक्खं पासिऊण देवि भणइ-एयस्स वडस्स हेठेण जाहिति तो तुमं सालं गेण्हिज्जासित्ति, सुसंजुत्ता अच्छ, तहत्ति पडिसुणेइ, राया दच्छो तेण साला गहिया, इदरी हिया, सो उइण्णो,
प्राप्ती, भैक्षं गृहीतं, एवमुत्तरगुणा न भन्नाः, एतदुत्तरगुणप्रत्याख्यानं । प्रत्याख्यानमिति गतं, इदानीं व्युत्सर्ग इति, व्युत्सगों द्विविधः-द्रव्यतो । भावतश्च, तत्र व्यव्युत्सर्गे करकण्डादय उदाहरणं, तत्राह-अनयोाख्यानं-चम्पायां दधिवाहनो राजा, चेटकदुहिता पद्मावती देवी, तस्या दौहृदं-कथमहं| राजनेपथ्येन नेपथ्यितोद्यानकाननानि विहरेयं, क्षीणा, राजपृच्छा, तदा राजा सा च देवी जयहस्तिनि, राजा छत्रं धारयति, गतोद्यानं, प्रथमप्रावृद च वर्तते, | स हस्ती शीतलेन मृत्तिकागन्धेनाभ्याहतो वनं स्मृत्वा मत्तो वनाभिमुखं प्रयातः, जनो न शकोत्यवलगितुं, द्वावपि भटवीं प्रवेशिती, राजा वटवृक्षं दृष्ट्वा र |देवी भणति-एतस्य वटस्याधस्तात् यास्यति ततस्त्वं शालां गृह्णीया इति, सुसंयुक्ता तिष्ठ, तथेति प्रतिशृणोति, राजा दक्षस्तेन शाला गृहीता, इतरा हृता, ॥७१६॥ सोऽवतीर्णः,
BREARREARREARC