SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥७१६॥ SAIRAUGURARSASRUSS% पित्ता, भिक्खं गहियं, एवं उत्तरगुणा न भग्गा । एवं उत्तरगुणपच्चक्खाणं २३, पच्चक्खाणित्ति गयं २३ । इयाणिं विउस्स | ४प्रतिकग्गेत्ति, विउस्सग्गो दुविहो-दवओ भावओ य, तत्थ दवविउस्सग्गे करकंडादओ उदाहरणं, तथाऽऽह भाष्यकार: मणाध्य करकंड कलिंगसु, पंचालेसु य दुम्मुहो। नमीराया विदेहेसु, गंधारेसु य णग्गती ॥२०५॥ (भा०)॥ योगसं० वसभे य इंदके वलए अंबे य पुप्फिए बोही। करकंडुदुम्मुहस्सा,नमिस्त गंधाररन्नो य ॥२०६॥ (भा०)॥ २३ प्रत्या__ इमीए वक्खाणं-चंपाए दहिवाहणो राया, चेडगधूया पउमावई देवी, तीसे डोहलो-किहऽहं रायनेवत्थेण नेवत्थिया है ख्यानं २४ | उज्जाणकाणणाणि विहरेज्जा, ओलुग्गा, रायापुच्छा, ताहे राया य सा य देवी जयहत्थिमि, राया छत्तं धरेड, गया|ाव्युत्सर्ग क| उज्जाणं, पढमपाउसो य वट्टइ, सो हत्थी सीयलएण मट्टियागंधेण अब्भाहओ वणं संभरिऊण वियट्टो वणाभिमुहो पयाओ, रकंड्वाद्या; जणो न तरइ ओलग्गिउं, दोवि अडविं पवेसियाणि,राया वडरुक्खं पासिऊण देवि भणइ-एयस्स वडस्स हेठेण जाहिति तो तुमं सालं गेण्हिज्जासित्ति, सुसंजुत्ता अच्छ, तहत्ति पडिसुणेइ, राया दच्छो तेण साला गहिया, इदरी हिया, सो उइण्णो, प्राप्ती, भैक्षं गृहीतं, एवमुत्तरगुणा न भन्नाः, एतदुत्तरगुणप्रत्याख्यानं । प्रत्याख्यानमिति गतं, इदानीं व्युत्सर्ग इति, व्युत्सगों द्विविधः-द्रव्यतो । भावतश्च, तत्र व्यव्युत्सर्गे करकण्डादय उदाहरणं, तत्राह-अनयोाख्यानं-चम्पायां दधिवाहनो राजा, चेटकदुहिता पद्मावती देवी, तस्या दौहृदं-कथमहं| राजनेपथ्येन नेपथ्यितोद्यानकाननानि विहरेयं, क्षीणा, राजपृच्छा, तदा राजा सा च देवी जयहस्तिनि, राजा छत्रं धारयति, गतोद्यानं, प्रथमप्रावृद च वर्तते, | स हस्ती शीतलेन मृत्तिकागन्धेनाभ्याहतो वनं स्मृत्वा मत्तो वनाभिमुखं प्रयातः, जनो न शकोत्यवलगितुं, द्वावपि भटवीं प्रवेशिती, राजा वटवृक्षं दृष्ट्वा र |देवी भणति-एतस्य वटस्याधस्तात् यास्यति ततस्त्वं शालां गृह्णीया इति, सुसंयुक्ता तिष्ठ, तथेति प्रतिशृणोति, राजा दक्षस्तेन शाला गृहीता, इतरा हृता, ॥७१६॥ सोऽवतीर्णः, BREARREARREARC
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy