________________
निराणंदो गओ चंपं णयरिं, सावि इत्थिगा नीया णिम्माणुसं अडविं जाव तिसाइओ पेच्छइ दहं महइमहालयं, तत्थ उइण्णो, अभिरमइ हत्थी, इमावि सणिइमोइत्ता उत्तिण्णा, दहाओ दिसा अयाणंती एगाए दिसाए सागारं भत्तं पच्चक्खाइत्ता पहाविया, जाव दूरं पत्ता ताव तावसो दिट्ठो, तस्स मूलं गया, अभिवादिओ, तत्थ गच्छइ, तेण पुच्छियाकओ अम्मो ! इहागया ?, ताहे कहेइ सबभावं, चेडगस्स धूया, जाव हत्थिणा आणिया, सो य तावसो चेडगस्स नियल्लओ - तेण आसासिया मा बीहिहित्ति, ताहे वणफलाई देइ, अच्छावेत्ता कइवि दियहे अडवीए निप्फेडित्ता एत्तोहिंतो अम्हाणं अगइविसओ, एत्तो वरं हलवाहिया भूमी, तं न कप्पइ मम अतिकमिउं, जाहि एस दंतपुरस्स विसओ, दंतचको राया, निग्गया तओ अडवीओ, दंतपुरे अजाण मूले पवइया, पुच्छियाए गन्भो नाइक्खिओ, पच्छा नाए मयहारियाए आलोवेइ, सा वियाता समाणी सह णाममुद्दियाए कंबलरयणेण य वेढिडं सुसाणे उज्झेइ, पच्छा मसाणपालो पाणो, तेण गहिओ,
१ निरानन्दो गतश्चम्पां नगरीं, साऽपि स्त्री नीता निर्मानुषामटवीं यावत्तृषार्दितः प्रेक्षते इदं महातिमहालयं, तत्रावतीर्णः, अभिरमते हस्ती, इयमपि शनैर्विमुच्योत्तीर्णा, दश दिशोऽजानन्ती एकस्यां दिशि साकारं भक्तं प्रत्याख्याय प्रधाविता, यावद्दूरं गता तावत्तापसो दृष्टः, तस्य मूलं गता, अभिवादितः, तत्र ग च्छति, तेन पृष्टा-कुतोऽम्ब ! इहागता ?, तदा कथयति सद्भाव, चेटकस्य दुहिता, यावद्धस्तिनाऽऽनीता, स च तापसवेटकस्य निजकः, तेनाश्वसिता मा भैषीरिति तदा वनफलानि ददाति, स्थापयित्वा कतिचिद्दिवसान् भटवीतो निष्काश्येतोऽस्माकमविषयो गतेः अतः परं हलकृष्टा भूमिः, तत् नं कल्पतेऽस्माकमतिक्रान्तुं याहि दन्तपुरस्य विषय एषः, दन्तचक्रो राजा, निर्गता ततोऽटव्याः, दन्तपुरे आर्याणां मूले प्रब्रजिता, पृष्टया गर्भो नाख्यातः, ज्ञाते पश्चान्महत्तरिकाया आलो चयति सा प्रजनयन्ती सन्ती सह नाममुद्रया रत्नकम्बलेन च वेष्टयित्वा श्मशाने उज्झति, पश्चात् श्मशानपालः पाणस्तेन गृहीतः,