SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया तेण अप्पणो भजाए समप्पिओ, सा अज्जा तीए पाणीए सह मेत्तियं घडेइ, साय अजा संजतीहिं पुच्छिया-किं गब्भो ?, भणइ-मयगो जाओ, तो मए उज्झिओत्ति, सोवि संबड्डइ, ताहे दारगेहिं समं रमतो डिंभाणि भणइ-अहं तुभं राया मम तुब्भे कर देह, सो सुककच्छूए गहिए, ताणि भणइ-ममं कंडुयह, ताहे करकंडुत्ति नाम कयं, सो य तीए संजतीए अणुरत्तो, सा से मोदगे देइ, जं वा भिक्खं लहइ, संवडिओ मसाणं रक्खइ, तत्थ य दो संजया केणइ कारणेण तं मसाणं गया, जाव एगत्थ वंसीकुडंगे दंडगं पेच्छंति, तत्थेगो दंडलक्खणं जाणइ, सो भणइ-जो एयं दंडगं गेण्हइ सो राया हबई, किंतु पडिच्छियवो जाव अण्णाणि चत्तारि अंगुलाणि वडइ, ताहे जोगोत्ति, तेण मायंगेण एगेण य धिज्जाइएण सुयं, ताहे | सो मरुगो अप्पसागारिए तं चउरंगुलं खणिऊण छिदइ, तेण य चेडेण दिहो, उद्दालिओ, सो तेण मरुएण करणं णीओ, भणइ-देहि मे दंडगं, सो भणइ-न देमि, मम मसाणे, धिज्जाइओ भणइ-अण्णं गिण्ह, सो नेच्छइ, मम एएण कजं, सो ४ प्रतिक्र|मणाध्य | योगसं० २४व्युत्सर्गे करकवाद्याः ॥७१७॥ ||७१७॥ GANAGAR तेनात्मनो भायायै समर्पितः, सा आर्या तया पाण्या सह मैत्रीं घटयति, सा चार्या संयतीभिः पृष्टा-क गर्भः?, भणति-मृतको जातस्ततो मयोज्झित इति, सोऽपि संवर्धते, तदा दारकैः समं रममाणो ढिम्भान् भणति-अहं भवतां राजा मह्यं यूयं कर दत्त, स शुष्ककण्डा गृहीतः, तान् भणति-मां कण्डू| यत, तदा करकण्डूरिति नाम कृतं, स च तस्यां संयत्या अनुरक्तः, सा तमै मोदकान् ददाति, यां वा भिक्षा लभते, संवृद्धः श्मशानं रक्षति, तत्र च द्वौ साधू केनचित्कारणेन तत् श्मशानं गतौ, यावदेकन वंशीकुडङ्गे दण्डं प्रेक्षेते, तत्रैको दण्डलक्षणं जानाति, स भणति-य एनं दण्डकं गृह्णाति - ताजा भवति, किंतु प्रतीक्षितव्यो यावदन्यान् चतुरोऽकुलान् वर्धते, तदा योग्य इति, तत्तेन मातङ्गेनैकेन च विग्जातीयेन श्रुतं, तदा स ब्राह्मणोऽल्पसागारिके तं चतुरगुलं खनित्वा ४ छिनत्ति, तेन च चेटेन दृष्टः, उद्दाकित:, स तेन ब्राह्मणेन करणं (न्यायालय) नीतः, भणति-देहि मह्यं दण्डकं, स भणति-न ददामि, मम श्मशाने, धिग्जातीयो भणति-अन्यं गृहाण, स नेच्छति, ममैतेन कार्य, स
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy