SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ दारओ पुच्छिओ-किं न देसि ?, भणइ-अहं एयस्स दंडगस्स पहावेणं राया भविस्सामि, ताहे कारणिया हसिऊण भणंति-जया तुमं राया भविज्जासि तया एयस्स मरुयस्स गामं देजाहि, पडिवण्णं तेण, मरुएण अण्णे मरुया बितिजा गहिया जहा मारेमो तं, तस्स पिउणा सुयं, ताणि तिण्णिवि नठाणि जाव कंचणपुरं गयाणि, तत्थ राया मरइ, रजारिहो टू अण्णो नत्थि, आसो अहिवासिओ, सो तस्स सुत्तगस्स मूलमागओ पयाहिणं काऊण ठिओ, जाव लक्खणपाढएहि दिहो8 लक्खणजुत्तोत्ति जयसद्दो कओ, नंदितूराणि आयाणि, इमोवि वियंभंतो वीसत्थो उठिओ, आसे विलग्गो, मायंगोत्ति धिज्जाइया न देंति पवेस, ताहे तेण दंडरयणं गहियं, जलिउमारद्धं, भीया ठिया, ताहे तेण वाडहाणगा हरिएसा धिज्जाइया कया, उक्तं च-दधिवाहनपुत्रेण, राज्ञा तु करकण्डुना । वाटहानकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः॥१॥ तस्स पिइघरनामं अवइन्नगोत्ति, पच्छा से तं चेडगरूवकयं नामं पइडियं, करकंडुत्ति, ताहे सो मरुगो आगओ, भणइ-देह दारकः पृष्टः-किं न ददासि ?, भणति-अहमेतस्य दण्डकस्य प्रभावेण राजा भविष्यामि, तदा कारणिका हसित्वा भणन्ति-यदा त्वं राजा भयेस्तदैतस्मै ब्राह्मणाय ग्राम दद्याः, प्रतिपन्नं तेन, मरुकेण अन्ये ब्राह्मणाः साहाय्यका गृहीता यथा मारयामस्तं, तस्य पित्रा श्रुतं, ते त्रयोऽपि नष्टाः यावत् काचनपुर | गता,तत्र राजा मृतः, राज्या)ऽन्यो नास्ति, अश्वोऽधिवासितः, स तस्य सुप्तस्थ पार्श्वमागतः प्रदक्षिणां कृत्वा स्थितो, यावलक्षणपाठकदृष्टो लक्षणयुक्त इति जयशब्दः कृतः, नन्दीतूर्याण्याहतानि, अयमपि विजृम्भमाणो विश्वस्त उस्थितः, अश्वे विलग्नः, मातङ्ग इति धिग्जातीया न ददति प्रवेशं, तदा तेन दण्डरलं गृहीतं, ज्वलितुमारब्धं, भीताः स्थिताः, तदा तेन वाटधानवास्तव्या हरिकेशा धिग्जातीयाः कृताः । तस्य पितृगृहनामावकीर्णक इति, पश्चात्तस्य तत् चेटककृतं नाम प्रतिष्ठितं, करकण्डूरिति, तदा स ब्राह्मण आगतः, भणति-देहि
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy