SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥७१८॥ * | मम गामंति, भणइ-जं ते रुच्चइ तं गेण्ह, सो भणइ-ममं चंपाए घरं तहिं देहि, ताहे दहिवाहणस्स लेहं देइ, देहि मम एगं गामं अहं तुज्झ जं रुच्चइ गामं वा णयरं वा तं देमि, सो रुट्ठो-दुट्ठमायंगो न जाणइ अप्पथं तो मम लेहं देइत्ति, दूएण पडियागएण कहियं, करकंडुओ रुट्ठो, गओ रोहिज्जइ, जुद्धं च वट्टइ, तीए संजतीए सुर्य, मा जणक्खओ होउत्ति करकंडुं ओसारेत्ता रहस्सं भिंदइ- एस तव पियत्ति, तेण ताणि अम्मापियराणि पुच्छियाणि, तेहिं सम्भावो कहिओ, नाममुद्दा कंबलरयणं च दावियं, भणइ, माणेण-ण ओसरामि, ताहे सा चंप अइगया, रण्णो घरमतेंती णाया, पायवडियाओ दासीओ परुण्णाओ, रायाएवि सुयं, सोवि आगओ वंदित्ता आसणं दाऊण तं गब्र्भ पुच्छइ, सा भणइ एस तुमं जेण रोहिओत्ति, तुझे निग्गओ, मिलिओ, दोवि रज्जाई दहिवाहणो तस्स दाऊण पद्यइओ, करकंडू महासासणो जाओ, सो यकिर गोलपिओ, तस्स अणेगाणि गोउलाणि, अण्णया सरयकाले एगं गोवच्छगं गोरगत्तं सयं पेच्छइ, भणइ - एयस्स १ मझं ग्राममिति, भणति-यस्ते रोचते तं गृहाण, स भणति मम चम्पायां गृहं तत्र देहि, तदा दधिवाहनाय लेखं ददाति देहि मे एकं ग्रामं अहं तव यो रोचते ग्रामो वा नगरं वा तं ददामि स रुष्टः- दुष्टमातङ्गो न जानाति आत्मानं ततो मां लेखं ददातीति दूतेन प्रत्यागतेन कथितं करकण्डू रुष्टः, गतो रोधयति, युद्धं च वर्त्तते, तथा संयत्या श्रुतं, मा जनक्षयो भूदिति करकण्डूमपसार्य रहस्यं भिनत्ति - एष तव पितेति, तेन तौ मातापितरौ पृष्टौ, ताभ्यां सद्भावः कथितः, नाममुद्रा कम्बलरखं च दर्शिते, भणति मानेन-नापसरामि, तदा सा चम्पामतिगता, राज्ञो गृहमायान्ती ज्ञाता, पादपतिता दास्यो रोदितुं लग्नाः, राज्ञाऽपि श्रुतं, सोऽपि आगतो वन्दिस्वाऽऽसनं दत्वा तं गर्भं पृच्छति सा भणति एष त्वं येन रुद्ध इति, तुष्टो निर्गतः, मिलितौ, द्वे अपि राज्ये दधिवाहनस्तस्मै दत्त्वा प्रबजितः, करकण्डूर्महाशासनो जातः, स च किल गोकुलप्रियः, तस्यानेकानि गोकुलानि, अन्यदा शरत्काले एकं गोवत्सकं गौरगात्रं स्वयं प्रेक्षते, भणति एतस्य ४ प्रतिक्र मणाध्य० योगसं० २४ व्युत्सर्गे करकंङ्काद्याः ॥७१८॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy