________________
मायरं मा दुहेजह, जया वडिओ होइ तया अन्नाणं गावीणं दुद्धं पाएजह, तो गोवाला पडिसुणेति, सोवि उच्चत्तविसाणो खंधवसहो जाओ, राया पेच्छइ, सो जुद्धिक्कओ कओ, पुणो कालेण आगओ पेच्छइ महाकायं वसहं पड्डएहिं घडिजतं, गोवे पुच्छइ-कहिं सो वसहोत्ति ?, तेहिं दाविओ, पेच्छंतो तओ विसण्णो चिंतेतो संबुद्धो, तथा चाह भाष्यकारः
सेयं सुजायं सुविभत्तसिंगं, जो पासिया वसभं गोहमज्झे ।
रिद्धिं अरुद्धिं समुपेहिया णं, कलिंगरायावि समिक्ख धम्मं ॥ २०७॥ (भा०)॥ गोठेंगणस्समज्झे ढेकियसद्देण जस्स भज्जंति।दित्तावि दरियवसहा सुतिक्खसिंगा सरीरेण ॥२०८॥ (भा०)॥ पोराणयगयदप्पो गलंतनयणो चलंतवसभोट्ठो। सो चेव इमो वसहो पडुयपरिघट्टणं सहइ॥२०९॥ (भा०)॥
गाथात्रयस्य व्याख्या-श्वेत-शुक्ल सुजातं-गर्भदोषविकलं (सुविभक्त ) शृङ्गं-विभागस्थसमशृङ्गं यं राजा दृष्ट्वाअभिसमीक्ष्य वृषभ-प्रतीतं गोष्ठमध्ये-गोकुलान्तः पुनश्च तेनैवानुमानेन ऋद्धिं-समृद्धिं सम्पदं विभूतिमित्यर्थः, तद्विपरीतां चाऋद्धिं च संप्रेक्ष्य-असारतयाऽऽलोच्य कलिङ्गा-जनपदास्तेषु राजा कलिङ्गराजः, असावपि समीक्ष्य धर्म-पर्यालोच्य धर्म सम्बुद्ध इति वाक्यशेषः। किं चिन्तयन् ?-'गोटंगणस्त मज्झे' त्ति गोष्ठाङ्गणस्यान्तः ढेक्कितशब्दस्य यस्य भग्न
मातरं मा दोग्ध, यदा वर्धितो भवेत् तदाऽन्यासांगवां दुग्धं पाययेत, ततो गोपालाः प्रतिशूपवन्ति, सोऽप्युच्चतमविषाणः स्कन्धवृषभो जातः, राजा प्रेक्षते, स युद्धीयः कृतः, पुनः कालेनागतः प्रेक्षते महाकायं वृषभं महिषीवस्सैघयमानं, गोपान पृच्छति-क स वृषभ इति, तैर्दर्शितः, प्रेक्षमाणस्ततो विष. पणश्चिन्तयन् संबुद्धः । * समस्थाइ प्र.