SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभ द्रीया ॥७१३॥ द साहू जाया, एसा भावपणिहित्ति । पणिहित्ति गयं १८।जहा इयाणि सुविहित्ति, सुविहीए जोगा संगहिया, विधिरनुज्ञा ४ प्रतिकविधी जस्स इहा, शोभनो विधिः सुविधिः, तत्रोदाहरणं जहा सामाइयनिजुत्तीए अणुकपाए अक्खाणगं मणाध्य० बारवई वेयरणी धनंतरि भविय अभविए विजे । कहणा य पुच्छियंमिय गइनिद्देसे य संबोही ॥१३०५॥ योगसं० सो वानरजूहबई कंतारे सुविहियाणुकंपाए । भासुरवरबोंदिधरो देवो वेमाणिओ जाओ (८४७)॥१३०६॥ १९ सुविधी जाव साहू साहरिओ साहूण समीवं । सुविहित्ति गयं १९ । इयाणि संवरेत्ति, संवरेण जोगा संगहिजति, तत्थ वैतरणी क तथा२० संवपडिवक्खेणं उदाहरणगाहा रेनन्दश्री वाणारसी य कोढे पासे गोवालभद्दसेणे य । नंदसिरी पउमसिरी रायगिहे सेणिए वीरो ॥१३०७॥ | व्याख्या कथानकादवसेया, तच्चेदं-रायगिहे सेणिएण वद्धमाणसामी पुच्छिओ, एगा देवी णट्टविहिं उवदंसेत्ता गया का एसा, सामी भणइ-वाणारसीए भद्दसेणो जुन्नसेठी, तस्स भज्जा नंदा, तीए धूया नंदसिरी वरगविवजिया, सापू जाती, एषा भावप्रणिधिरिति । प्रणिधिरिति गतं, इदानीं सुविधिरिति, सुविधिना योगाः संगृह्यन्ते, विधिर्यथा यस्पेष्टः, यथा सामायिकनियुक्ती अनुकम्पायामाख्यानक-द्वारवती वैतरणिः धन्वन्तरि व्योऽभव्यश्च वैद्यौ । कथनं च पृष्टे च गतिनिर्देशश्च संबोधिः ॥1॥स वानरयूथपतिः ॥७१३॥ कान्तारे सुविहितानुकम्पया। भासुरवरवोन्दीधरो देवो वैमानिको जातः॥२॥ यावत् साधुः संहतः साधूनां समीपं सुविधिरिति गतं । इदानीं संवर इति, संवरेण योगाः संगृह्यन्ते, तत्र प्रतिपक्षेणोदाहरणगाथा । राजगृहे श्रेणिकेन वर्धमानस्वामी पृष्टः, एका देवी नृत्यविधिमुपदय गता कैषा , स्वामी भणति-वाराणस्या भवसेनो जीर्णश्रेष्ठी, तस्य भार्या नन्दा, तस्या दुहिता नन्दश्रीरिति, वरविवर्जिता SANSARASACRORS
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy