________________
आवश्यक हारिभ
द्रीया
॥७१३॥
द साहू जाया, एसा भावपणिहित्ति । पणिहित्ति गयं १८।जहा इयाणि सुविहित्ति, सुविहीए जोगा संगहिया, विधिरनुज्ञा
४ प्रतिकविधी जस्स इहा, शोभनो विधिः सुविधिः, तत्रोदाहरणं जहा सामाइयनिजुत्तीए अणुकपाए अक्खाणगं
मणाध्य० बारवई वेयरणी धनंतरि भविय अभविए विजे । कहणा य पुच्छियंमिय गइनिद्देसे य संबोही ॥१३०५॥ योगसं० सो वानरजूहबई कंतारे सुविहियाणुकंपाए । भासुरवरबोंदिधरो देवो वेमाणिओ जाओ (८४७)॥१३०६॥ १९ सुविधी जाव साहू साहरिओ साहूण समीवं । सुविहित्ति गयं १९ । इयाणि संवरेत्ति, संवरेण जोगा संगहिजति, तत्थ
वैतरणी क
तथा२० संवपडिवक्खेणं उदाहरणगाहा
रेनन्दश्री वाणारसी य कोढे पासे गोवालभद्दसेणे य । नंदसिरी पउमसिरी रायगिहे सेणिए वीरो ॥१३०७॥ | व्याख्या कथानकादवसेया, तच्चेदं-रायगिहे सेणिएण वद्धमाणसामी पुच्छिओ, एगा देवी णट्टविहिं उवदंसेत्ता गया का एसा, सामी भणइ-वाणारसीए भद्दसेणो जुन्नसेठी, तस्स भज्जा नंदा, तीए धूया नंदसिरी वरगविवजिया,
सापू जाती, एषा भावप्रणिधिरिति । प्रणिधिरिति गतं, इदानीं सुविधिरिति, सुविधिना योगाः संगृह्यन्ते, विधिर्यथा यस्पेष्टः, यथा सामायिकनियुक्ती अनुकम्पायामाख्यानक-द्वारवती वैतरणिः धन्वन्तरि व्योऽभव्यश्च वैद्यौ । कथनं च पृष्टे च गतिनिर्देशश्च संबोधिः ॥1॥स वानरयूथपतिः
॥७१३॥ कान्तारे सुविहितानुकम्पया। भासुरवरवोन्दीधरो देवो वैमानिको जातः॥२॥ यावत् साधुः संहतः साधूनां समीपं सुविधिरिति गतं । इदानीं संवर इति, संवरेण योगाः संगृह्यन्ते, तत्र प्रतिपक्षेणोदाहरणगाथा । राजगृहे श्रेणिकेन वर्धमानस्वामी पृष्टः, एका देवी नृत्यविधिमुपदय गता कैषा , स्वामी भणति-वाराणस्या भवसेनो जीर्णश्रेष्ठी, तस्य भार्या नन्दा, तस्या दुहिता नन्दश्रीरिति, वरविवर्जिता
SANSARASACRORS