________________
सुयं, मणुस्सा विसज्जिया नेच्छइ कुमारामच्चत्तणस्स गंधंपि सोउं, सो य राया सयं आगओ, ठविओ अमञ्च्चो, वीसंभं जाणिऊण भणइ - पुण्णेण रजं लब्भइ, पुणोवि अण्णस्स जम्मस्स पत्थयणं करेहि, ताहे देवकुलाणि थूभतलागवावीण खणावणादिएहिं दवं खइयं, सालवाहणो आवाहिओ, पुणोवि ताविज्जइ, अमचं भणइ-तुमं पंडिओत्ति, सो भणइघडामि अंतेउरियाण आभरणेणंति, पुणो गओ पहाणंति, पच्छा पुणो संतेउरिओ णिवाहेइ, तम्मि णिट्ठिए सालवाहणो आवाहिओ, नत्थि दायचं, सो विणट्ठो, नहं नयरंपि गहियं, एसा दवपणिही भावपणिहीए उदाहरणं - भरुयच्छे जिणदेवो नाम आयरिओ, भदंतमित्तो कुणालो य तच्चण्णिया दोवि भायरो वाई, तेहिं पडओ निकालिओ, जिणदेवो चेइयवंदगो गओ सुणेइ, वारिओ, राउले वादो जाओ, पराजिया दोवि, पच्छा ते विचिंतेइ विणा एएसिं सिद्धंतेण न तीरइ एएसिं उत्तरं दाउ, पच्छा माइठाणेण ताण मूले पबइया, विभासा गोविन्दवत्, पच्छा पढताण उवगयं, भावओ पडिवन्ना,
१ श्रुतं मनुष्या विसृष्टा नेच्छति कुमारामात्यगन्धमपि श्रोतुं स च राजा स्वयमागतः, स्थापितोऽमात्यः, विश्रम्भं ज्ञात्वा भणति पुण्येन राज्यं लभ्यते, पुनरप्यन्यस्य जन्मनः पथ्यदनं कुरु, तदा देवकुलानि स्तूपतटाकवापीनां खाननादिभिः सर्वं द्रव्यं खादितं, शाळवाहन आहूतः पुनरपि साध्यते, अमात्यं भणति-त्वं पण्डितोऽसि स भणति-घटयाम्यन्तः पुरिकाणामाभरणानि, पुनर्गतः प्रतिष्ठानमिति पश्चात् पुनः सान्तःपुरिको निर्वाहयति, तस्मिन्नि ष्ठिते शालवाहन आहूतः, नास्ति दातव्यं स विनष्टः, नष्टं नगरमपि गृहीतं, एषा द्रव्यप्रणिधिः । भावप्रणिधावुदाहरणं भृगुकच्छे जिनदेवो नामाचार्यः, भदन्तमित्रः कुणालश्च तच्चनिकौ द्वावपि भ्रातरौ वादिनौ, ताभ्यां पटहको निष्काशितः, जिनदेवः चैत्यवन्दनार्थं गतः शृणोति, वारितः, राजकुले वादो जातः, पराजितौ द्वावपि पश्चात्तौ विचिन्तयतः - विनैतेषां सिद्धान्तेन न एतेषामुत्तरं दातुं शक्यते, पश्चात् मातृस्थानेन तेषां पार्श्वे प्रब्रजितौ, विभाषा पश्चात् पठतोरुपगतं, भावतः प्रतिपेनी, २ सालिवाहणो * खडिमोत्ति