SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ आवश्यक- हारिभद्रीया ॥७१२॥ भरुयच्छे जिणदेवो भयंतमिच्छे कुलाण भिक्खू यो पइठाण सालवाहण गुग्गुल भगवं च णहवाणे ॥१३०४॥ ४ प्रतिक ___ व्याख्या कथानकादवसेया, तच्चेदं-भरुयच्छे णयरे नवाहणो राया कोससमिद्धो, इओ य पइट्ठाणे सालवाहणो राया| |मणाध्य. बलसमिद्धो, सो नहवाणं रोहेइ, सो कोससमिद्धो जो हत्थं वा सीसं वा आणेइ तस्स सयसहस्सगं वित्तं देइ, ताहे तेण|| | योगसं० नहवाहणमणूसा दिवे २ मारंति, सालवाहणमणुस्सावि केवि मारित्ता आणेति, सो तेसिं न किंचि देइ, सो खीणजणो x१८प्रणिधी पडिजाइ, नासित्ता पुणोवि वितियवरिसे एइ, तत्थवि तहेव नासइ, एवं कालो वच्चइ, अण्णया अमची भणइ-ममं अव जिनदेवो. राहेत्ता निविसयं आणवेह माणुसगांणि य बंधाहि, तेण तहेव कयं, सोवि निग्गंतूण गुग्गुलभारं गहाय भरुयच्छमागओ, एगत्थ देवउले अच्छइ, सामंतरजेसु फुटुं-सालवाहणेणं अमच्चो निच्छूढो, भरुयच्छे णाओ, केणति पुच्छिओ को सोत्ति, भणइ-गुग्गुलभगवं नाम अहंति, जेहिंणाओ ताण कहेइ जेण विहाणेण निच्छूढो, अहा लहु से गणत्ति, पच्छा नहवाहणेण भृगुकच्छे नगरे नभोवाहनो राजा कोशसमृद्धः, इतश्च प्रतिष्ठाने शालवाहनो राजा बलसमृद्धः, स नभोवाहनं रुणद्धि, स कोशसमृद्धो यो हस्तं वाx शीर्ष वाऽऽनयति तस्मै शतसहस्रव्यं ददाति, तदा तेन नभोवाहनमनुष्या दिवसे २ मारयन्ति, शालवाहनमनुष्या अपि काश्चनापि मारयित्वाऽऽनयन्ति, स तेभ्यः किश्चिदपि न ददाति, स क्षीणजनः प्रतियाति, नंष्ट्वा पुनरपि द्वितीयवर्षे आयाति, तत्रापि तथैव नश्यति, एवं कालो बजति, अन्यदाऽमाल्यो भणतिमामपराध्य निर्विषयमाज्ञपयत मनुष्यांश्च बधान, तेन तथैव कृतं, सोऽपि निर्गत्य गुग्गुलभारं गृहीत्वा भृगुकच्छमागतः, एकत्र देवकुले तिष्ठति, सामन्तराजेषु | वित्तं-शालवाहनेनामात्यो निष्काशितः, भृगुकच्छे ज्ञातः, केनचित् पृष्टः, कः स इति, भणति-गुग्गुलभगवान् नामाइमिति, वैज्ञातस्तान् कथयति येन विधिना निष्काशितः, यथा लघु (अपराध) ते गणयन्ति, पश्चान्नभोवाहनेन ॥७१२॥ 50
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy