________________
आवश्यक- हारिभद्रीया
॥७१२॥
भरुयच्छे जिणदेवो भयंतमिच्छे कुलाण भिक्खू यो पइठाण सालवाहण गुग्गुल भगवं च णहवाणे ॥१३०४॥ ४ प्रतिक ___ व्याख्या कथानकादवसेया, तच्चेदं-भरुयच्छे णयरे नवाहणो राया कोससमिद्धो, इओ य पइट्ठाणे सालवाहणो राया| |मणाध्य. बलसमिद्धो, सो नहवाणं रोहेइ, सो कोससमिद्धो जो हत्थं वा सीसं वा आणेइ तस्स सयसहस्सगं वित्तं देइ, ताहे तेण||
| योगसं० नहवाहणमणूसा दिवे २ मारंति, सालवाहणमणुस्सावि केवि मारित्ता आणेति, सो तेसिं न किंचि देइ, सो खीणजणो
x१८प्रणिधी पडिजाइ, नासित्ता पुणोवि वितियवरिसे एइ, तत्थवि तहेव नासइ, एवं कालो वच्चइ, अण्णया अमची भणइ-ममं अव
जिनदेवो. राहेत्ता निविसयं आणवेह माणुसगांणि य बंधाहि, तेण तहेव कयं, सोवि निग्गंतूण गुग्गुलभारं गहाय भरुयच्छमागओ, एगत्थ देवउले अच्छइ, सामंतरजेसु फुटुं-सालवाहणेणं अमच्चो निच्छूढो, भरुयच्छे णाओ, केणति पुच्छिओ को सोत्ति, भणइ-गुग्गुलभगवं नाम अहंति, जेहिंणाओ ताण कहेइ जेण विहाणेण निच्छूढो, अहा लहु से गणत्ति, पच्छा नहवाहणेण
भृगुकच्छे नगरे नभोवाहनो राजा कोशसमृद्धः, इतश्च प्रतिष्ठाने शालवाहनो राजा बलसमृद्धः, स नभोवाहनं रुणद्धि, स कोशसमृद्धो यो हस्तं वाx शीर्ष वाऽऽनयति तस्मै शतसहस्रव्यं ददाति, तदा तेन नभोवाहनमनुष्या दिवसे २ मारयन्ति, शालवाहनमनुष्या अपि काश्चनापि मारयित्वाऽऽनयन्ति, स तेभ्यः किश्चिदपि न ददाति, स क्षीणजनः प्रतियाति, नंष्ट्वा पुनरपि द्वितीयवर्षे आयाति, तत्रापि तथैव नश्यति, एवं कालो बजति, अन्यदाऽमाल्यो भणतिमामपराध्य निर्विषयमाज्ञपयत मनुष्यांश्च बधान, तेन तथैव कृतं, सोऽपि निर्गत्य गुग्गुलभारं गृहीत्वा भृगुकच्छमागतः, एकत्र देवकुले तिष्ठति, सामन्तराजेषु | वित्तं-शालवाहनेनामात्यो निष्काशितः, भृगुकच्छे ज्ञातः, केनचित् पृष्टः, कः स इति, भणति-गुग्गुलभगवान् नामाइमिति, वैज्ञातस्तान् कथयति येन विधिना निष्काशितः, यथा लघु (अपराध) ते गणयन्ति, पश्चान्नभोवाहनेन
॥७१२॥
50