________________
SARALA
पडिजग्गियंमि पढमे बीयविवजा हवंति तिन्नेव । पाओसिय वेरत्तिय अइउवओगा उ दुण्णि भवे ॥१३९७॥ ___ गाथाद्वयस्यापि व्याख्या-वेरत्तिए अगहिए सेसेसु तिसु गहिएसु तिण्णि, अड्डरत्तिए वा अगहिए तिण्णि, दोणि कह ?, उच्यते, पारसियअडरत्तिएसु गहिएसु सेसेसु अगहिएसु दोणि भवे, अहवा पाउसियवेरत्तिए गहिए य दोन्नि, अहवापारसियपाभाइएसु अगहिएसुदोण्णि, एत्थवि कप्पे पाउसिए चेव अणुवहएण उवओगओ सुपडियग्गिएणसबकालेण पढंति न दोसो, अहवा वेरतिय अड्डरत्तियेऽगहिए दोण्णि अहवा अड्डरत्तियपाभाइयगहिएसु दोणि अहवा वेरत्तियपाभाइ | एसु गहिएसु, जदा एक्को तदा अण्णतरंगेण्हइ । कालचउक्ककारणा इमे कालचउक्के गहणं उस्सग्गविही चेव, अहवा पाओसिए गहिए उवहए अद्वरत्तं घेत्तुं सज्झायं करेंति, पाभाइओ दिवसहा घेतबो चेव, एवं कालचउक्कं दिलु, अणुवहए पाओसिए सुपडियग्गिए सवं राई पति, अड्डरत्तिएणवि वेरत्तियं पदंति, वेरत्तिएणवि अणुवहएण सुपडियग्गिएण पाभाइय असुद्धे उद्दिष्टं दिवस. ओवि पढंति। कालचउक्के अग्गहणकारणा इमे-पाउसियं न गिण्हंति असिवादिकारण ओन सुज्झति वा, अडरत्तियं नगिण्हति
वैरात्रिकेऽगृहीते शेषेषु त्रिषु गृहीतेषु त्रयः, अर्धरात्रिके वाऽगृहीते त्रयः, द्वौ कथं ?, उच्यते, प्रादोषिकार्धरात्रिकयोहीतयोः शेषयोरगृहीतयोद्धौं भवतः, अथवा प्रादोषिकवैरात्रिकयोगृहीतयोह्रौं च अथवा प्रादोषिकप्राभातिकयोरगृहीतयोह्रौं, अत्रापि कल्पे प्रादोषिकेणानुपहतेनैबोपयोगतः सुप्रतिजागरितेन सर्वकालेषु पठति न दोषः, अथवा वैरात्रिक अर्धरात्रिकेऽगृहीते द्वौ अथवा अर्धरात्रिकप्राभातिकयोहीतयोढ़ीं, अथवा वैरात्रिकामाभातिकयोहीतयोद्वौं, यदैकस्तदाऽन्यतरं गृह्णाति । कालचतुष्ककारणानीमानि-कालचतुष्कग्रहणं उत्सर्गविधिरेव, अथवा प्रादोषिके गृहीते उपहतेऽर्धरात्रं गृहीत्वा स्वाध्याय कुर्वन्ति, प्राभातिको दिवसार्थं ग्रहीतव्य एव, एवं कालचतुष्कं दृष्ट, अनुपहते प्रादोषिके सुप्रतिजागरिते सर्वा रात्रिं पठन्ति, अर्धरात्रिकेणापि वैरात्रिके पठन्ति, वैरात्रिकेणाप्यनुपहतेन सुप्रतिजागरितेन प्राभातिके कालेऽशुद्ध उद्दिष्ट दिवसतोऽपि पठन्ति । कालचतुरकेऽग्रहणकारणानीमानि-पादोषिक न गृह्णन्ति अशिवादिकारणतः न शुध्यति वा, अर्धरात्रिकं न गृह्णन्ति