________________
35
आवश्यक- उपस्थाप्यत इति गाथार्थः॥ १२४६ ॥ अयं च विशेषः- आचेलुक्कोद्देसिय सिज्जातररायपिंडकिइकम्मे । वयजिपडिक्कमणे प्रतिक्रमहारिभ- मासं पजोसवणकप्पे ॥१॥' एतद्गाथानुसारतोऽवसेयः, इयं च सामायिके व्याख्यातैवेति गतं प्रासङ्गिकम्, अधुना राणा०प्रतिक द्रीया यदुक्तं 'सप्रतिक्रमणो धर्म' इत्यादि, तत्प्रतिक्रमणं दैवसिकादिभेदेन निरूपयन्नाह
मणसंख्या ॥५६३॥
पडिकमणं देसिय राइयं च इत्तरियमावकहियं च । पक्खियचाउम्मासिय संवच्छर उत्तिमढे य ॥ १२४७॥ * व्याख्या-'प्रतिक्रमणं' प्राग्निरूपितशब्दार्थ, 'दैवसिक' दिवसनिवृत्तं 'रात्रिक' रजनिनिवृत्तम् , इत्वरं तु-अल्पकालिक देवसिकायेव 'यावत्कथिक' यावज्जीविकं व्रतादिलक्षणं 'पाक्षिक' पक्षातिचारनिवृत्तम् , आह-दैवसिकेनैव शोधिते सत्यात्मनि पाक्षिकादि किमर्थम् ?, उच्यते, गृहदृष्टान्तोऽत्र-'जहं गेहं पइदियहंपि सोहियं तहवि पक्खसंधीए । सोहिजइ सवि
सेसं एवं इहयंपि णायचं ॥१॥' एवं चातुर्मासिकं सांवत्सरिकम् , एतानि हि प्रतीतान्येव, 'उत्तमार्थे च' भक्तप्रत्याख्याने ६ प्रतिक्रमणं भवति, निवृत्तिरूपत्वात्तस्येति गाथासमुदायार्थः॥ १२४७॥ साम्प्रतं यावत्कथिकं प्रतिक्रमणमुपदर्शयन्नाह। पंच य महव्वयाई राईछट्ठाइ चाउजामो य । भत्तपरिण्णा य तहा दुहंपि य आवकहियाई ॥१२४८॥ ।
॥५६३॥ | व्याख्या-पश्च महाव्रतानि-प्राणातिपातादिनिवृत्तिलक्षणानि 'राईछहाई' ति उपलक्षणत्वाद् रात्रिभोजननिवृत्तिषष्ठानि पुरिमपश्चिमतीर्थकरयोस्तीर्थ इति, 'चातुर्यामश्च निवृत्तिधर्म एव भक्तपरिज्ञा च तथा, चशब्दादिङ्गिनीमरणादि
आचेलक्यमौद्देशिकं शय्यातरराजपिण्डकृतिकर्माणि । व्रतानि ज्येष्ठः प्रतिक्रमणं मासः पर्युषणाकल्पः ॥ १॥२ यथा गृहं प्रतिदिवसमपि शोधितं तू तथापि पक्षसन्धौ । शोध्यते सविशेषमेवमिहापि ज्ञातव्यम् ॥ १॥