________________
गयग्गपदगं वंदया, तस्स कहं एलगच्छं नामं?, तं पुर्व दसण्णपुरं नगरमासी, तत्थ साविया एगस्स मिच्छदिहिस्स दिण्णा, वेयालियं आवस्सयं करेति पच्चक्खाइ य, सो भणइ-किं रत्तिं उहित्ता कोइ जेमेइ ?, एवं उवहसइ, अण्णया सो भणइअहंपि पच्चक्खामि, सा भणइ-भंजिहिसि, सो भणइ-किं अण्णयावि अहं रत्तिं उठेत्ता जेमेमि ?, दिन्नं, देवया चिंतेइ-10 |सावियं उवासेइ अज णं उबालभामि, तस्स भगिणी तत्थेव वसइ, तीसे रूवेण रत्तिं पहेणय गहाय आगया, पच्चक्खइओ, सावियाए वारिओ भणइ-तुब्भच्चएहिं आलपालेहिं किं ?, देवयाए पहारो दिण्णो, दोवि अच्छिगोलगा भूमीए पडिया, सा मम अयसो होहित्ति काउस्सग्गं ठिया, अड्डरत्ते देवया आगया भणइ-किं साविए !, सा भणइ-मम एस अजसोत्ति ताहे अण्णस्स एलगस्स अच्छीणि सप्पएसाणि तक्खणमारियस्स आणेत्ता लाइयाणि, तओ से सयणो भणइ-तुभं अच्छीणि एलगस्स जारिसाणित्ति, तेण सर्व कहियं, सड्डो जाओ, जणो कोउहल्लेण एति पेच्छगो, सबरजे फुडं भण्णइ
SAXAKACACARRAKARMA
गजाप्रपदकवन्दकार, तस्य कथमेडकाक्षं नाम !, तत् पूर्व दशाणपुर नगरमासीत्, तत्र श्राविका एक मिथ्यादृष्टये दत्ता, विकाले आवश्यक करोति प्रत्याख्याति च, स भणति-किं रात्रावुत्थाय कोऽपि जेमति, एवमुपहसति, अन्यदा स भणति-अहमपि प्रत्याण्यामि, सा भणति-भवायसि, स भणति-किमन्यदाऽप्यहं राबावुत्थाय जेमामि, दत्तं, देवता चिन्तयति-श्राविकामुहाजते अद्यैनमुपालभे, तस्य भगिनी तत्रैव वसति, तस्या रूपेण रात्री प्रहेणकं गृहीत्वाऽऽगता, प्रत्याख्यायकः श्राविकया वारितो भणति-त्वदीयैः प्रलापैः किं ?, देवतया प्रहारो दत्तः, द्वावप्यक्षिगोलको भूमौ पतिती, सा ममायशरे भविष्यतीति कायोत्सर्गे स्थिता, अर्धरात्रे देवताऽऽगता भणति-किं श्राविके ?, सा भणति-ममैतदयश इति, तदाऽन्यस्वैढकस्याक्षिणी सप्रदेशे तत्क्षणमारितस्थानीय योजितानि, ततस्तस्य स्वजनो भणति-तवाक्षिणी एडकस्य यादृशे इति, तेन सर्वे कथितं, श्राद्धो जातः, जनः कुतूहलेनायाति प्रेक्षकः, सर्वराज्ये फुट भण्यते