________________
, ताहे सुहत्थी तेसिं गुणसंचय व महागिरी पविट्ठो, ते दहण महा लगई, तुन्भेवि ता अण-2
आवश्यककरेंति, ते विहरंता पाडलिपुत्तं गया, तत्थ वसुभूती सेट्ठी, तेसिं अंतियं धम्म सोच्चा सावगो जाओ, सो अण्णया भणइ
प्रतिक्रमहारिभ- | अजसुहत्थिं-भयवं! मज्झ दिन्नो संसारनित्थरणोवाओ, मए सयणस्स परिकहियं तं न तहा लग्गई, तुन्भेवि ता अण- *णाध्य० द्रीया भिजोएणं गंतूणं कहेहित्ति, सो गंतूण पकहिओ, तत्थ य महागिरी पविठो, ते दद्दूण सहसा उहिओ, वसुभूती भणइ-18| योगसं०
तुभवि अन्ने आयरिया?, ताहे सुहत्थी तेसिं गुणसंथवं करेइ, जहा-जिणकप्पो अतीतो तहावि एए एवं परिकम्मं करेंति, ॥६६॥
अनिश्रिएवं तेसिं चिरं कहित्ता अणुवयाणि य दाऊण गओ सुहत्थी, तेण वसुभूइणा जेमित्ता ते भणिया-जइ एरिसो साहू एज | तपसिआतो से तुब्भे उज्झंतगाणि एवं करेज, एवं दिण्णे महाफलं भविस्सइ, बीयदिवसे महागिरी भिक्खस्स पविठ्ठा, तं अपुव
र्यमहागिकरणं दट्टण चिंतेइ-दवओ ४, णायं जहा णाओ अहंति तहेव अब्भमिते नियत्ता भणंति-अज्जो! अणेसणा कया, युदा केणं ? तुमे जेणसि कलं अभुडिओ, दोवि जणा वतिदिसं गया, तत्थ जियपडिमं वंदित्ता अजमहागिरी एलकच्छं गया
कुर्वन्ति, ते (सुहस्तिनः ) बिहरन्तः पाटलीपुत्रं गताः, तत्र वसुभूतिः श्रेष्ठी, तेषामन्तिके धर्म श्रुत्वा श्रावको जातः, सोऽन्यदा भणति आर्यसुहस्तिनं-भगवन् ! मझं दत्तः संसारनिस्तरणोपायः, मया स्वजनाय परिकथितं तन्न तथा लगति, यूयमपि तत् अनभियोगेन गत्वा कथयतेति, स गत्वा प्रकथितः, तत्र च महागिरिः प्रविष्टः, तान् दृष्ट्वा सहसोत्थितः, वसुभूतिर्भणति-युष्माकमप्यन्ये आचार्याः, तदा सुहस्तिनस्तेषां गुणसंस्तवं कुर्वन्ति, यथा जिनकल्पोऽतीतस्तथाप्येते एवं परिकर्म कुर्वन्ति, एवं तेभ्यश्चिरं कथयित्वाऽनुव्रतानि च दत्त्वा गतः सुहस्ती, तेन वसुभूतिना जिमित्वा ते भणिताः-यद्येतादृशः साधुराया
यात् तदा तस्मै यूयमुशितकान्येवं कुर्यात्, एवं दत्ते महाफलं भविष्यति, द्वितीय दिवसे महागिरिमिक्षायै प्रविष्टः, तदपूर्वकरणं दृष्टा चिन्तयति-न्यतः ४, ४. ज्ञातं यथा ज्ञातोऽहमिति तथैवाभ्रान्ता निर्गता भणन्ति-आर्य! अनेषणा कृता, कथं , स्वं येनासि कल्येऽभ्युस्थितः, द्वावपि जनौ विदेशं गती, तत्र जीव
प्रतिमा वन्दित्वा आर्यमहागिरय एढकाक्षं गता
MEROLARAKAR