SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ , ताहे सुहत्थी तेसिं गुणसंचय व महागिरी पविट्ठो, ते दहण महा लगई, तुन्भेवि ता अण-2 आवश्यककरेंति, ते विहरंता पाडलिपुत्तं गया, तत्थ वसुभूती सेट्ठी, तेसिं अंतियं धम्म सोच्चा सावगो जाओ, सो अण्णया भणइ प्रतिक्रमहारिभ- | अजसुहत्थिं-भयवं! मज्झ दिन्नो संसारनित्थरणोवाओ, मए सयणस्स परिकहियं तं न तहा लग्गई, तुन्भेवि ता अण- *णाध्य० द्रीया भिजोएणं गंतूणं कहेहित्ति, सो गंतूण पकहिओ, तत्थ य महागिरी पविठो, ते दद्दूण सहसा उहिओ, वसुभूती भणइ-18| योगसं० तुभवि अन्ने आयरिया?, ताहे सुहत्थी तेसिं गुणसंथवं करेइ, जहा-जिणकप्पो अतीतो तहावि एए एवं परिकम्मं करेंति, ॥६६॥ अनिश्रिएवं तेसिं चिरं कहित्ता अणुवयाणि य दाऊण गओ सुहत्थी, तेण वसुभूइणा जेमित्ता ते भणिया-जइ एरिसो साहू एज | तपसिआतो से तुब्भे उज्झंतगाणि एवं करेज, एवं दिण्णे महाफलं भविस्सइ, बीयदिवसे महागिरी भिक्खस्स पविठ्ठा, तं अपुव र्यमहागिकरणं दट्टण चिंतेइ-दवओ ४, णायं जहा णाओ अहंति तहेव अब्भमिते नियत्ता भणंति-अज्जो! अणेसणा कया, युदा केणं ? तुमे जेणसि कलं अभुडिओ, दोवि जणा वतिदिसं गया, तत्थ जियपडिमं वंदित्ता अजमहागिरी एलकच्छं गया कुर्वन्ति, ते (सुहस्तिनः ) बिहरन्तः पाटलीपुत्रं गताः, तत्र वसुभूतिः श्रेष्ठी, तेषामन्तिके धर्म श्रुत्वा श्रावको जातः, सोऽन्यदा भणति आर्यसुहस्तिनं-भगवन् ! मझं दत्तः संसारनिस्तरणोपायः, मया स्वजनाय परिकथितं तन्न तथा लगति, यूयमपि तत् अनभियोगेन गत्वा कथयतेति, स गत्वा प्रकथितः, तत्र च महागिरिः प्रविष्टः, तान् दृष्ट्वा सहसोत्थितः, वसुभूतिर्भणति-युष्माकमप्यन्ये आचार्याः, तदा सुहस्तिनस्तेषां गुणसंस्तवं कुर्वन्ति, यथा जिनकल्पोऽतीतस्तथाप्येते एवं परिकर्म कुर्वन्ति, एवं तेभ्यश्चिरं कथयित्वाऽनुव्रतानि च दत्त्वा गतः सुहस्ती, तेन वसुभूतिना जिमित्वा ते भणिताः-यद्येतादृशः साधुराया यात् तदा तस्मै यूयमुशितकान्येवं कुर्यात्, एवं दत्ते महाफलं भविष्यति, द्वितीय दिवसे महागिरिमिक्षायै प्रविष्टः, तदपूर्वकरणं दृष्टा चिन्तयति-न्यतः ४, ४. ज्ञातं यथा ज्ञातोऽहमिति तथैवाभ्रान्ता निर्गता भणन्ति-आर्य! अनेषणा कृता, कथं , स्वं येनासि कल्येऽभ्युस्थितः, द्वावपि जनौ विदेशं गती, तत्र जीव प्रतिमा वन्दित्वा आर्यमहागिरय एढकाक्षं गता MEROLARAKAR
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy