SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥६६९॥ कओ एसि!, जत्थ सो एलकच्छओ, अण्णे भणंति-सो चेव राया, ताहे दसण्णपुरस्स एलकच्छं नाम जाय, तत्थ गय ४ प्रतिक मणाध्य ग्गपयओ पञ्चओ, तस्स उप्पत्ती, तत्थेव दसण्णपुरे दसण्णभद्दो राया, तस्स पंचसयाणि देवीणोरोहो, एवं सो जोवणेण8 योगसं० रूवेण य पडिबद्धो एरिसं अण्णस्स नत्थित्ति, तेणं कालेणं तेणं समएणं भगवओ महावीरस्स दसण्णकूडे समोसरणं, ताहे अनिश्रितसो चिंतेइ-तहा कल्ले वंदामि जहा केणइन अण्णेण वंदियपुबो, तं च अज्झत्थियं सक्को णाऊण एइ, इमोवि महया इड्डीए तपसि आनिग्गओ वंदिओ य सबिड्डीए, सक्कोवि एरावणं विलग्गो, तत्थ अह दंते विउचेइ,एक्कक्के दंते अढ वावीओ एकेक्काए वावीए यमूहागिअट्ठ पउमाई एक्केकं पउमं अट्ठपत्तं पत्ते य २ बत्तीसइबद्धनाडगं, एवं सो सबिड्डीए एरावणविलग्गो आयाहिणं पयाहिणं करेइ, ताहे तस्स हथिस्स दसण्णकूडे पथए य पयाणि देवप्पहावेण उद्वियाणि, तेण णामं कयं गयग्गपदग्गोत्ति, ताहे सो दसन्नभद्दो तं पेच्छिऊण एरिसा कओ अम्हारिसाणमिद्धी?, अहो कएल्लुओऽणेण धम्मो, अहमवि करेमि, ताहे सो पबयइ, युदा० CALKAR ॥६६९॥ कुत आयासि', यत्र स एडकाक्षः, अन्ये भणन्ति-स एव राजा, तदा दशार्णपुरस्यैडकाक्षं नाम जातं, तत्र गजाप्रपदः पर्वतः, तस्योत्पत्तिः-दशाण|पुरे दशार्णभद्रो राजा, तस्य पञ्चशतानि देवीनामवरोधः, एवं स यौवनेन रूपेण च प्रतिबद्धोऽन्यस्पेशं नास्तीति, तस्मिन् काले तस्मिन् समये भगवतो* महावीरस्य दशार्णकूटे समवसरणं, तदा स चिन्तयति-तथा कल्ये वन्दिताहे यथा केनचिन्नान्येन वन्दितपूर्वः, तदध्यवसितं च शक्रो ज्ञात्वाऽऽयाति, अयमपि महत्या ऋक्या निर्गतो वन्दितश्च सर्वा, शक्रोऽप्यरावणं बिलमः, तत्राष्ट दन्तान् विकुर्वति, एकैकस्मिन् दन्ते अष्टाष्ट वापीः एकैकस्यां बाप्यामष्टाष्ट पद्मानि एकैक पद्ममष्टपत्रं पत्रे पत्रे च द्वात्रिंशद्धं नाटकं, एवं स सर्वया ऐरावणविलग्न आदक्षिणं प्रदक्षिणं करोति, तदा तस्य हस्तिनो दशार्णकूटे पर्वते च पादा | देवताप्रभावेनोस्थिताः, तेन नाम कृतं गजानपदक (दान) इति, तदा स दशार्णभद्गस्तां प्रेक्ष्य ईदृशी कुतोऽस्माकमृद्धिः?, अहो कृतोऽनेन धर्मः, अहमपि करोमि, तदा स प्रयजति,
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy