SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ C MAGAURRENIGAMES एसा गयग्गपयस्स उप्पत्ती, तत्थ महागिरीहिं भत्तं पच्चक्खायं देवत्तं गया, सुहत्थीवि उज्जेणिं जियपडिमं वंदया गया। | उजाणे ठिया, भणिया य साहुणो-वसहिं मग्गहत्ति, तत्थ एगो संघाडगो सुभद्दाए सिट्ठिभजाए घरं भिक्खस्स अइगओ' पुच्छिया ताए-कओ भगवंतो?, तेहिं भणियं-सुहत्थिरस, वसहिं मग्गामो, जाणसालाउ दरिसियाउ, तत्थ ठिया, अन्न| या पओसकाले आयरिया नलिणिगुम्मं अज्झयणं परिय{ति, तीसे पुत्तो अवंतिसुकुमालो सत्ततले पासाए बत्तीसाहिं |भजाहिं समं उवललइ, तेण सुत्तविबुद्धेण सुयं, न एयं नाडगंति भूमीओ भूमीयं सुणंतो २ उदिण्णो, बाहिं निग्गओ, कत्थ एरिसंति जाई सरिया, तेसि मूलं गओ, साहइ-अहं अवंतिसुकुमालोत्ति नलिणिगुम्मे देवो आसि, तस्स उस्सुग्गो पवयामि, असमत्थो य अहं सामन्नपरियागं पालेर्ड, इंगिणिं साहेमि, तेवि मोयावित्ता, तेणं पुच्छियत्ति, नेच्छति, सयमेव लोयं करेंति, मा सयंगिहीयलिंगो हवउत्ति लिंगं दिण्णं, मसाणे कंथरे कुंडगं, तत्थ भत्तं पच्चक्खायं, सुकुमालएहिं १ एषा गजाग्रपदकस्य उत्पत्तिः, तत्र महागिरिभिर्भक्तं प्रत्याख्यातं देवत्वं गताः, सुहस्तिनोऽपि उज्जयिनी जीवत्प्रतिमावन्दका गताः, उद्याने स्थिताः भणितश्च साधवः वसर्ति मार्गयतेति, तत्रैकः संघाटकः सुभद्रायाः श्रेष्ठिभाया गृहं भिक्षायातिगतः, पृष्टास्तया-कुतो भगवन्तः ?, तैर्भणितं-सुहस्तिनः, वसति मार्गयामः, यानशाला दर्शिताः, तत्र स्थिताः, अन्यदा प्रदोषकाले आचार्या नलिनीगुल्ममध्ययनं परिवर्तयन्ति, तस्याः, पुत्रोऽवन्तीसुकुमालः सप्ततले प्रासादे द्वात्रिंशता भार्याभिः सममुपल लति, तेन सुप्तावबुद्धेन श्रुतं, नैतन्नाटकमिति भूमे मिमुत्तीर्णः शृण्वन् , बहिनिर्गतः, केशमिति जातिः स्मृता, तेषां मूलं गतः, कथयति-अहं अवन्तिसुकुमाल इति नलि नीगुल्मे देवोऽभवं, तसायुत्सुकः प्रव्रजामि, असमर्थश्चाहं श्रामण्यं पालयितुं इङ्गिनी करोमि, तेऽपि (भणन्ति-) मातुर्मोचयित्वा, तेन पृष्टेति, नेच्छति, स्वयमेव लोचं करोति, मा स्वयंगृहीतलिङ्गो भूदिति लिङ्गं दत्तं, श्मशाने कंथेरकुडङ्गं, तत्र भक्तं प्रत्याख्यातं, सुकुमालयोः OMLOCALMAk
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy