________________
C
MAGAURRENIGAMES
एसा गयग्गपयस्स उप्पत्ती, तत्थ महागिरीहिं भत्तं पच्चक्खायं देवत्तं गया, सुहत्थीवि उज्जेणिं जियपडिमं वंदया गया। | उजाणे ठिया, भणिया य साहुणो-वसहिं मग्गहत्ति, तत्थ एगो संघाडगो सुभद्दाए सिट्ठिभजाए घरं भिक्खस्स अइगओ'
पुच्छिया ताए-कओ भगवंतो?, तेहिं भणियं-सुहत्थिरस, वसहिं मग्गामो, जाणसालाउ दरिसियाउ, तत्थ ठिया, अन्न| या पओसकाले आयरिया नलिणिगुम्मं अज्झयणं परिय{ति, तीसे पुत्तो अवंतिसुकुमालो सत्ततले पासाए बत्तीसाहिं |भजाहिं समं उवललइ, तेण सुत्तविबुद्धेण सुयं, न एयं नाडगंति भूमीओ भूमीयं सुणंतो २ उदिण्णो, बाहिं निग्गओ, कत्थ एरिसंति जाई सरिया, तेसि मूलं गओ, साहइ-अहं अवंतिसुकुमालोत्ति नलिणिगुम्मे देवो आसि, तस्स उस्सुग्गो पवयामि, असमत्थो य अहं सामन्नपरियागं पालेर्ड, इंगिणिं साहेमि, तेवि मोयावित्ता, तेणं पुच्छियत्ति, नेच्छति, सयमेव लोयं करेंति, मा सयंगिहीयलिंगो हवउत्ति लिंगं दिण्णं, मसाणे कंथरे कुंडगं, तत्थ भत्तं पच्चक्खायं, सुकुमालएहिं
१ एषा गजाग्रपदकस्य उत्पत्तिः, तत्र महागिरिभिर्भक्तं प्रत्याख्यातं देवत्वं गताः, सुहस्तिनोऽपि उज्जयिनी जीवत्प्रतिमावन्दका गताः, उद्याने स्थिताः भणितश्च साधवः वसर्ति मार्गयतेति, तत्रैकः संघाटकः सुभद्रायाः श्रेष्ठिभाया गृहं भिक्षायातिगतः, पृष्टास्तया-कुतो भगवन्तः ?, तैर्भणितं-सुहस्तिनः, वसति मार्गयामः, यानशाला दर्शिताः, तत्र स्थिताः, अन्यदा प्रदोषकाले आचार्या नलिनीगुल्ममध्ययनं परिवर्तयन्ति, तस्याः, पुत्रोऽवन्तीसुकुमालः सप्ततले प्रासादे द्वात्रिंशता भार्याभिः सममुपल लति, तेन सुप्तावबुद्धेन श्रुतं, नैतन्नाटकमिति भूमे मिमुत्तीर्णः शृण्वन् , बहिनिर्गतः, केशमिति जातिः स्मृता, तेषां मूलं गतः, कथयति-अहं अवन्तिसुकुमाल इति नलि नीगुल्मे देवोऽभवं, तसायुत्सुकः प्रव्रजामि, असमर्थश्चाहं श्रामण्यं पालयितुं इङ्गिनी करोमि, तेऽपि (भणन्ति-) मातुर्मोचयित्वा, तेन पृष्टेति, नेच्छति, स्वयमेव लोचं करोति, मा स्वयंगृहीतलिङ्गो भूदिति लिङ्गं दत्तं, श्मशाने कंथेरकुडङ्गं, तत्र भक्तं प्रत्याख्यातं, सुकुमालयोः
OMLOCALMAk