________________
आवश्यकहारिभद्रीया
॥६७०॥
पाएहिं लोहियगंधेण सिवाए सपेल्लियाए आगमणं, सिवा एगं पायं खायइ, एगं चिल्लगाणि, पढमे जामे जण्णुयाणि बीए ऊरू तइए पोट्टं कालगओ, गंधोदगपुप्फवासं, आयरियाणं आलोयणा, भज्जाणं परंपरं पुच्छा, आयरिएहिं कहियं, सबि डीए सुहाहिं समं गया मसाणं, पबइयाओ य, एगा गुबिणी नियत्ता, तेसिं पुत्तो तत्थ देवकुलं करेइ, तं इयाणिं महाकालं जायं, लोएण परिग्गहियं, उत्तरचूलियाए भणियं पाडलिपुत्तेति, समत्तं अणिस्सियतवो महागिरीणं ४ । इयाणिं सिक्खत्ति पयं सा दुविहा- गहणसिक्खा आसेवणासिक्खा य, तत्थ —
खितियणउसभकुसग्गं रायगिहं चंपपाडलीपुत्तं । नंदे सगडाले थूलभद्दसिरिए वररुची य ॥ १२८४ ॥ एईए वक्खाणं- अतीतअद्धाए खिड्पइडियं णयरं, जियसत्तू राया, तस्स णयरस्स वत्थूणि उस्सण्णाणि, अण्णं णयरडाणं वत्थुपाढएहिं मग्गावेइ, तेहिं एगं चणयक्खेत्तं अतीव पुप्फेहिं फलेहि य उववेयं दहुं, चणयणयरं निवेसियं,
१ पादयोः रुधिरगन्धेन शिवायाः सशिशुकाया आगमनं, एकं पादं शिवा खादति, एकं शिशवः, प्रथमे यामे जानुनी द्वितीये ऊरुणी तृतीये उदरं कालगतः, गन्धोदकपुष्पवर्ष, आचार्येभ्य आलोचना, भार्याणां परम्परकेण पृच्छा, आचार्यैः कथितं सर्वर्ध्या खुषाभिः समं गता श्मशानं, प्रवजिताश्च, एका गर्भिणी निवृत्ता, तेषां पुत्रस्तत्र देवकुलं करोति, तदिदानीं महाकालं जातं, लोकेन परिगृहीतं, उत्तरचूलिकायां भणितं पाटलिपुत्रमिति, समाप्तं अनिश्रितोपधान महागिरीणां ४ | इदानीं शिक्षेति पदं, सा द्विविधा ग्रहणशिक्षाआसेवनाशिक्षा च तत्र - अस्या व्याख्यानं - अतीताद्वायां क्षितिप्रतिष्ठितं नगरं जितशत्रू राजा, तस्य नगरस्य वस्तुन्युरसनानि, अन्यन्नगरस्थानं वास्तुपाठकैर्मार्गयति, तैरेकं चणकक्षेत्रं अतीव पुष्पैः फलैवोपपेतं दृष्ट्वा चणकनगरं निवेशितं,
४ प्रतिक्रम
मणाध्य०
योगसं०
५ शिक्षायां
वज्रस्वा
म्युदा०
॥६७॥