SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ कालेण तस्स वत्थूणि खीणाणि, पुणोवि वत्थु मग्गिजइ, तत्थ एगो वसहो अण्णेहिं पारद्धो एगमि रण्णे अच्छइ, न तीरइ अन्नेहिं वसहेहिं पराजिणिउं, तत्थ उसभपुरं निवेसियं, पुणरवि कालेण उच्छन्नं, पुणोवि मग्गंति, कुसथंबो दिहो | अतीवपमाणाकितिविसिट्ठो, तत्थ कुसग्गपुरं जाय, तंमि य काले पसेणई राया, तं च णयरं पुणो २ अग्गिणा डज्झइ, ताहे लोगभयजणणनिमित्तं घोसावेइ-जस्स घरे अग्गी उठेइ सो णगराओ निच्छुब्भइ, तत्थ महाणसियाणं पमाएण ४ रणो चेव घराओ अग्गी उडिओ, ते सच्चपइण्णा रायाणो-जइ अप्पगं ण सासयामि तो कहं अन्नंति निग्गओ णयराओ, द तस्स गाउयमित्ते ठिओ, ताहे दंडभडभोइया वाणियगा य तत्थ वच्चंति भणंति-कहिं वच्चह?, आह-रायगिहंति, कओएह? रायगिहाओ, एवं णयरं रायगिह जायं, जया य राइणो गिहे अग्गी उहिओ तओ कुमारा जं जस्स पियं आसो हत्थी वा |तं तेण णीणिए सेणिएण भंभा णीणिया, राया पुच्छइ-केण किं णीणियंति !, अण्णो भणइ-मए हत्थी आसो एवमाइ, कालेन तस्य वस्तूनि क्षीणानि, पुनरपि वास्तु मार्गयति, तत्रैको वृषभोऽन्यैः प्रारब्ध एकस्मिन्नरण्ये तिष्ठति, न शक्यतेऽन्यैर्वृषभैः पराजेतुं, तत्र वृषभपुरं निवेशितं, पुनरपि कालेनोच्छिन्नं, पुनरपि मार्गयन्ति, कुशस्तम्बो दृष्टोऽतीवप्रमाणाकृतिविशिष्टः, तत्र कुशाग्रपुरं जातं, तस्मिंश्च काले प्रसेनजित् | राजा, तच नगरं पुनः २ अग्निना दाते, तदा लोकभयजनन निमित्तं घोषयति-यस्य गृहेऽग्निरुत्तिष्ठति स नगरात् निष्काश्यते, तत्र महानसिकानां प्रमादेन | राज्ञ एव गृहात् अग्निरुत्थितः, ते सत्यप्रतिज्ञा राजानः-यद्यात्मानं न शास्मि तदा कथमन्यमिति निर्गतो नगरात्, तस्मात् गव्यूतमात्रे स्थितः, तदा दण्डि| कभटभोजिका वणिजश्च तत्र व्रजन्तः भणन्ति-क ब्रजथ, आह राजगृहमिति, कुत आयाथ ?, राजगृहात्, एवं नगरं राजगृहं जातं, यदा च राज्ञो गृहेऽग्निरुस्थितस्ततः कुमारा यद्यस्य प्रियमश्वो हस्ती वा तत्तेन निष्काशिते श्रेणिकेन ढका नीता, राजा पृच्छति-केन किं नीतमिति !, अन्यो भणति-मया हस्ती | अश्वः एवमादिः,
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy