SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ H आवश्यकहारिभद्रीया | ४ प्रतिक्रमणाध्य० संयोग०शिक्षायां वज्रस्वाम्युदः ॥६७॥ सेणिओ पुच्छिओ-भंभा, ताहे राया भणइ सेणियं-एस ते तत्थ सारो भंभित्ति ?, सेणिओ भणइ-आम, सो य रण्णो |अच्चंतपिओ, तेण से णामं कयं-भंभिसारोत्ति, सो रणो पिओ लक्खणजुत्तोत्ति, मा अप्णेहिं मारिजिहित्ति न किंचिवि देइ, सेसा कुमारा भडचडगरेण निति, सेणिओ ते दळूण अधितिं करेति, सो तओ निफिडिओ बेण्णायडं गओ, जहा नमोक्कारे-अचियत्त भोगऽदाणं निग्गम विण्णायडे य कासवए । लाभ घरनयण नत्तुग धूया सुस्सूसिया दिण्णा ॥१॥ पेसण आपुच्छणया पंडरकुडुत्ति गमणमभिसेओ । दोहल णाम णिरुत्ती कह पिया मेत्ति रायगिहे ॥२॥ आगमणऽमच्चमग्गण खुड्डुग छगणे य कस्स तं ? तुझं । कहणं माऊआणण विभूसणा वारणा माऊ ॥३॥ तं च सेणियं उज्जेणिओ पज्जोओ रोहओ जाइ, सो य उइण्णो, सेणिओ बीहेइ, अभओ भणइ-मा संकह, नासेमि से वायंति, तेण खंधावार|णिवेसजाणएण भूमीगया दिणारा लोहसंघाडएसु निक्खाया दंडवासत्थाणेसु, सो आगओ रोहइ, जुझिया कईवि दिवसे, SAMRALIA श्रेणिकः पृष्टः-भम्भा, तदा राजा भणति श्रेणिक-एष ते सारो भम्भेति !, श्रेणिको भणति-ओम् , स च राज्ञोऽत्यन्तप्रियः, तेन तस्य नाम कृतं| भम्भसार इति, स राज्ञः प्रियो लक्षणयुक्त इति, मा अन्यैारीति न किञ्चिदपि ददाति, शेषाः कुमारा भटसमूहेन निर्गच्छन्ति, श्रेणिकस्तान् दृष्ट्वाऽति करोति, स ततः निर्गतो बेनातटं गतः, यथा नमस्कारे-अप्रीति गादानं निर्गमो बेन्नातटे च लेखहारः । लाभो गृहनयनं नप्ता दुहिता शुश्रूपिका दत्ता ॥१॥ प्रेषणं आपृच्छा पाण्डुरकुख्या इति गमनमभिषेकः । दौहदः नाम निरुक्तिः क्व पिता मे इति राजगृहे ॥२॥ आगमनं अमात्यमार्गणं मुद्रिका गोमयं च कस्य | स्वं? तव । कथनं मातुरानयनं विभूषणं वारणं मातुः॥३॥ तं च श्रेणिक उज्जयिनीतः प्रद्योतो रोधक आयाति, स चोदितः, श्रेणिको बिभेति, अभयो भणति|मा शङ्कध्वं, नाशयामि तस्य वादमिति, तेन स्कन्धावारनिवेशज्ञायकेन भूमिगता दीनारा लोह शृङ्गाटकेषु निखाता दण्डावासस्थानेषु, स आगतो रुणद्धि, योधिताः कतिचिद्दिवसान्, AMARIKA ॥६७१॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy