SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अस्यैव शेषधर्मोपदर्शनायाऽऽह - नित्यानित्यं च यद् द्रव्यं, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चय इति गाथार्थः ॥ १९५ ॥ साम्प्रतं जीवाजीवयोर्नित्यानित्यतामेवोपदर्शयन्नाह - गइ १ सिद्धा २ भविआया ३ अभविअ ४-१ पुग्गल १ अणागयद्धा य २ । तीअद्ध ३ तिन्नि काया ४-२ जीवा १ जीव २ डिई चउहा ।। १९६ ॥ ( भाष्यम् ) व्याख्या - अस्याः सामायिकवद् व्याख्या कार्येति, भङ्गकास्तु सादिसपर्यवसानाः साद्यपर्यवसानाः अनादिसपर्यवसाना अनाद्यपर्यवसानाः, एवमजीवेषु जीवाजीवयोरष्टौ भङ्गाः । द्वारम् ॥ अधुना क्षेत्रलोकः प्रतिपाद्यते, तत्र - आगासम्स पएसा उडुं च अहे अ तिरियलोए अ । जाणाहि खित्तलोगं अनंत जिणदेसिअं सम्मं ॥ १९७॥ (भा०) व्याख्या - आकाशस्य प्रदेशाः - प्रकृष्टा देशाः प्रदेशास्तान् 'ऊर्ध्व च' इत्यूर्ध्वलोके च 'अधश्च' इत्यधोलोके च तिर्यग्लोके च किं ? - जानीहि क्षेत्रलोकं, क्षेत्रमेव लोकः क्षेत्रलोक इतिकृत्वा, लोक्यत इति च लोक इति, ऊर्ध्वादिलोकविभागस्तु सुज्ञेयः, 'अनन्त' मित्यलोकाकाशप्रदेशापेक्षया चानन्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'जिनदेशितम्' इति जिनकथितं 'सम्यकू' शोभनेन विधिनेति गाथार्थः ॥ १९७ ॥ साम्प्रतं काललोकप्रतिपादनायाहसमयावलिअमुहुत्ता दिवसमहोरत्तपक्खमासा य । संवच्छर जुगपलिआ सागरओसप्पिपरिअट्टा ॥ १९८ ॥ ( भा० ) व्याख्या—इह परमनिकृष्टः कालः समयोऽभिधीयते असङ्ख्य समयमाना त्वावलिका द्विघटिको मुहूर्तः षोडश मुहूर्ता दिवसः द्वात्रिंशदहोरात्रं पञ्चदशाहोरात्राणि पक्षः द्वौ पक्षौ मासः द्वादश मासाः संवत्सरमिति पञ्चसंवत्सरं युगं पल्यो
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy