SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ अण्णायया अलोहे य, तितिक्खा अजवे सुई । सम्मदिट्ठी सैमाही य, आयारे विणओवैए ॥ १२७५ ॥ "धिई मई य"संवेगे, पंणिही सुविहि "संवेरे । अत्तदोसोवसंहारो, सव्वकामविरत्तिया ॥१२७६ ॥ पच्चखाणों विउस्सग्गे, अप्पमाए लालवे । झाणसंवरजोगे य, उद्दए मारणंतिएं ॥१२७७॥ संगाणं च परिण्णा, पायच्छित्तकरणे इय । आराहणा य मैरणंते, बत्तीसं जोगसंगहा ॥१२७८॥ ___ आसां व्याख्या-'आलोयण'त्ति प्रशस्तमोक्षसाधकयोगसङ्ग्रहाय शिष्येणाऽऽचार्याय सम्यगालोचना दातव्या१, निरवलावे'त्ति आचार्योऽपि प्रशस्तमोक्षसाधकयोगसङ्ग्रहायैव दत्तायामालोचनायां निरपलापः स्यात् , नान्यस्मै कथयेदित्यर्थः, एकारान्तश्च प्राकृते प्रथमान्तो भवतीत्यसकृदावेदितं यथा-'कयरे आगच्छइ दित्तरूवे'इत्यादि २, आवतीसु दढधम्मत'त्ति तथा योगसङ्ग्रहायैव सर्वेण साधुनाऽऽपत्सु द्रव्यादिभेदासु दृढधर्मता कार्या,आपत्सु सुतरां दृढधर्मेण भवितव्यमित्यर्थः,३, 'अणिस्सिओवहाणे'त्ति प्रशस्तयोगसङ्ग्रहायैवानिधितोपधानं च कार्यम्, अथवाऽनिश्रित उपधाने च यत्तः कार्यः, उपदधातीत्युपधान-तपः न निश्रितमनिश्रितम्-ऐहिकामुष्मिकापेक्षाविकलमित्यर्थः, अनिश्रितं च तदुपधानं चेति समासः४, 'सिक्ख'त्ति प्रशस्तयोगसङ्ग्रहायैव शिक्षाऽऽसेवितव्या, सा च द्विप्रकारा भवति-ग्रहणशिक्षाऽऽसेवनाशिक्षा च ५, 'निष्पडिकम्मय'त्ति प्रशस्तयोगसङ्ग्रहायव निष्प्रतिकर्मशरीरता सेवनीया, न पुनर्नागदत्तवदन्यथा वर्तितव्यमिति ६ प्रथमगाथासमासार्थः॥ 'अन्नायय'त्ति तपस्यज्ञातता कार्या, यथाऽन्यो न जानाति तथा तपः कार्य, प्रशस्तयोगाः सङ्ग्रहीता भवन्तीत्यतत् सर्वत्र योज्यं ७, अलोहे'त्ति अलोभश्च कार्यः, अथवाऽलोभे यत्नः कार्यः ८, 'तितिक्ख'त्ति तितिक्षा कार्या, परीषहादि
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy